रोमियों 14:4 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script4 he paradaasasya duu.sayitastva.m ka.h? nijaprabho.h samiipe tena padasthena padacyutena vaa bhavitavya.m sa ca padastha eva bhavi.syati yata ii"svarasta.m padastha.m karttu.m "saknoti| Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari4 हे परदासस्य दूषयितस्त्वं कः? निजप्रभोः समीपे तेन पदस्थेन पदच्युतेन वा भवितव्यं स च पदस्थ एव भविष्यति यत ईश्वरस्तं पदस्थं कर्त्तुं शक्नोति। Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script4 হে পৰদাসস্য দূষযিতস্ত্ৱং কঃ? নিজপ্ৰভোঃ সমীপে তেন পদস্থেন পদচ্যুতেন ৱা ভৱিতৱ্যং স চ পদস্থ এৱ ভৱিষ্যতি যত ঈশ্ৱৰস্তং পদস্থং কৰ্ত্তুং শক্নোতি| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script4 হে পরদাসস্য দূষযিতস্ত্ৱং কঃ? নিজপ্রভোঃ সমীপে তেন পদস্থেন পদচ্যুতেন ৱা ভৱিতৱ্যং স চ পদস্থ এৱ ভৱিষ্যতি যত ঈশ্ৱরস্তং পদস্থং কর্ত্তুং শক্নোতি| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script4 ဟေ ပရဒါသသျ ဒူၐယိတသ္တွံ ကး? နိဇပြဘေား သမီပေ တေန ပဒသ္ထေန ပဒစျုတေန ဝါ ဘဝိတဝျံ သ စ ပဒသ္ထ ဧဝ ဘဝိၐျတိ ယတ ဤၑွရသ္တံ ပဒသ္ထံ ကရ္တ္တုံ ၑက္နောတိ၊ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script4 hE paradAsasya dUSayitastvaM kaH? nijaprabhOH samIpE tEna padasthEna padacyutEna vA bhavitavyaM sa ca padastha Eva bhaviSyati yata IzvarastaM padasthaM karttuM zaknOti| Ver Capítulo |