Biblia Todo Logo
La Biblia Online

- Anuncios -




रोमियों 14:4 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

4 he paradaasasya duu.sayitastva.m ka.h? nijaprabho.h samiipe tena padasthena padacyutena vaa bhavitavya.m sa ca padastha eva bhavi.syati yata ii"svarasta.m padastha.m karttu.m "saknoti|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

4 हे परदासस्य दूषयितस्त्वं कः? निजप्रभोः समीपे तेन पदस्थेन पदच्युतेन वा भवितव्यं स च पदस्थ एव भविष्यति यत ईश्वरस्तं पदस्थं कर्त्तुं शक्नोति।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

4 হে পৰদাসস্য দূষযিতস্ত্ৱং কঃ? নিজপ্ৰভোঃ সমীপে তেন পদস্থেন পদচ্যুতেন ৱা ভৱিতৱ্যং স চ পদস্থ এৱ ভৱিষ্যতি যত ঈশ্ৱৰস্তং পদস্থং কৰ্ত্তুং শক্নোতি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

4 হে পরদাসস্য দূষযিতস্ত্ৱং কঃ? নিজপ্রভোঃ সমীপে তেন পদস্থেন পদচ্যুতেন ৱা ভৱিতৱ্যং স চ পদস্থ এৱ ভৱিষ্যতি যত ঈশ্ৱরস্তং পদস্থং কর্ত্তুং শক্নোতি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

4 ဟေ ပရဒါသသျ ဒူၐယိတသ္တွံ ကး? နိဇပြဘေား သမီပေ တေန ပဒသ္ထေန ပဒစျုတေန ဝါ ဘဝိတဝျံ သ စ ပဒသ္ထ ဧဝ ဘဝိၐျတိ ယတ ဤၑွရသ္တံ ပဒသ္ထံ ကရ္တ္တုံ ၑက္နောတိ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

4 hE paradAsasya dUSayitastvaM kaH? nijaprabhOH samIpE tEna padasthEna padacyutEna vA bhavitavyaM sa ca padastha Eva bhaviSyati yata IzvarastaM padasthaM karttuM zaknOti|

Ver Capítulo Copiar




रोमियों 14:4
19 Referencias Cruzadas  

ata.h prabhaa yii"sukhrii.s.te pratyayakaari.no ye vayam asmabhyam ii"svaro yad dattavaan tat tebhyo lokebhyopi dattavaan tata.h koha.m? kimaham ii"svara.m vaarayitu.m "saknomi?


apara nca te yadyapratyaye na ti.s.thanti tarhi punarapi ropayi.syante yasmaat taan punarapi ropayitum i"svarasya "saktiraaste|


tarhi yo jana.h saadhaara.na.m dravya.m bhu"nkte sa vi"se.sadravyabhoktaara.m naavajaaniiyaat tathaa vi"se.sadravyabhoktaapi saadhaara.nadravyabhoktaara.m do.si.na.m na kuryyaat, yasmaad ii"svarastam ag.rhlaat|


puurvvakaalikayuge.su pracchannaa yaa mantra.naadhunaa prakaa"sitaa bhuutvaa bhavi.syadvaadilikhitagranthaga.nasya pramaa.naad vi"svaasena graha.naartha.m sadaatanasye"svarasyaaj nayaa sarvvade"siiyalokaan j naapyate,


he ii"svarasya pratipak.sa martya tva.m ka.h? etaad.r"sa.m maa.m kuta.h s.r.s.tavaan? iti kathaa.m s.r.s.tavastu sra.s.tre ki.m kathayi.syati?


tato heto rye maanavaastene"svarasya sannidhi.m gacchanti taan sa "se.sa.m yaavat paritraatu.m "saknoti yataste.saa.m k.rte praarthanaa.m karttu.m sa satata.m jiivati|


yuuya nce"svarasya "saktita.h "se.sakaale prakaa"syaparitraa.naartha.m vi"svaasena rak.syadhve|


apara nca yu.smaan skhalanaad rak.situm ullaasena sviiyatejasa.h saak.saat nirddo.saan sthaapayitu nca samartho


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos