रोमियों 14:3 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script3 tarhi yo jana.h saadhaara.na.m dravya.m bhu"nkte sa vi"se.sadravyabhoktaara.m naavajaaniiyaat tathaa vi"se.sadravyabhoktaapi saadhaara.nadravyabhoktaara.m do.si.na.m na kuryyaat, yasmaad ii"svarastam ag.rhlaat| Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari3 तर्हि यो जनः साधारणं द्रव्यं भुङ्क्ते स विशेषद्रव्यभोक्तारं नावजानीयात् तथा विशेषद्रव्यभोक्तापि साधारणद्रव्यभोक्तारं दोषिणं न कुर्य्यात्, यस्माद् ईश्वरस्तम् अगृह्लात्। Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script3 তৰ্হি যো জনঃ সাধাৰণং দ্ৰৱ্যং ভুঙ্ক্তে স ৱিশেষদ্ৰৱ্যভোক্তাৰং নাৱজানীযাৎ তথা ৱিশেষদ্ৰৱ্যভোক্তাপি সাধাৰণদ্ৰৱ্যভোক্তাৰং দোষিণং ন কুৰ্য্যাৎ, যস্মাদ্ ঈশ্ৱৰস্তম্ অগৃহ্লাৎ| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script3 তর্হি যো জনঃ সাধারণং দ্রৱ্যং ভুঙ্ক্তে স ৱিশেষদ্রৱ্যভোক্তারং নাৱজানীযাৎ তথা ৱিশেষদ্রৱ্যভোক্তাপি সাধারণদ্রৱ্যভোক্তারং দোষিণং ন কুর্য্যাৎ, যস্মাদ্ ঈশ্ৱরস্তম্ অগৃহ্লাৎ| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script3 တရှိ ယော ဇနး သာဓာရဏံ ဒြဝျံ ဘုင်္က္တေ သ ဝိၑေၐဒြဝျဘောက္တာရံ နာဝဇာနီယာတ် တထာ ဝိၑေၐဒြဝျဘောက္တာပိ သာဓာရဏဒြဝျဘောက္တာရံ ဒေါၐိဏံ န ကုရျျာတ်, ယသ္မာဒ် ဤၑွရသ္တမ် အဂၖဟ္လာတ်၊ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script3 tarhi yO janaH sAdhAraNaM dravyaM bhugktE sa vizESadravyabhOktAraM nAvajAnIyAt tathA vizESadravyabhOktApi sAdhAraNadravyabhOktAraM dOSiNaM na kuryyAt, yasmAd Izvarastam agRhlAt| Ver Capítulo |