Biblia Todo Logo
La Biblia Online

- Anuncios -




रोमियों 14:3 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

3 tarhi yo jana.h saadhaara.na.m dravya.m bhu"nkte sa vi"se.sadravyabhoktaara.m naavajaaniiyaat tathaa vi"se.sadravyabhoktaapi saadhaara.nadravyabhoktaara.m do.si.na.m na kuryyaat, yasmaad ii"svarastam ag.rhlaat|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

3 तर्हि यो जनः साधारणं द्रव्यं भुङ्क्ते स विशेषद्रव्यभोक्तारं नावजानीयात् तथा विशेषद्रव्यभोक्तापि साधारणद्रव्यभोक्तारं दोषिणं न कुर्य्यात्, यस्माद् ईश्वरस्तम् अगृह्लात्।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

3 তৰ্হি যো জনঃ সাধাৰণং দ্ৰৱ্যং ভুঙ্ক্তে স ৱিশেষদ্ৰৱ্যভোক্তাৰং নাৱজানীযাৎ তথা ৱিশেষদ্ৰৱ্যভোক্তাপি সাধাৰণদ্ৰৱ্যভোক্তাৰং দোষিণং ন কুৰ্য্যাৎ, যস্মাদ্ ঈশ্ৱৰস্তম্ অগৃহ্লাৎ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

3 তর্হি যো জনঃ সাধারণং দ্রৱ্যং ভুঙ্ক্তে স ৱিশেষদ্রৱ্যভোক্তারং নাৱজানীযাৎ তথা ৱিশেষদ্রৱ্যভোক্তাপি সাধারণদ্রৱ্যভোক্তারং দোষিণং ন কুর্য্যাৎ, যস্মাদ্ ঈশ্ৱরস্তম্ অগৃহ্লাৎ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

3 တရှိ ယော ဇနး သာဓာရဏံ ဒြဝျံ ဘုင်္က္တေ သ ဝိၑေၐဒြဝျဘောက္တာရံ နာဝဇာနီယာတ် တထာ ဝိၑေၐဒြဝျဘောက္တာပိ သာဓာရဏဒြဝျဘောက္တာရံ ဒေါၐိဏံ န ကုရျျာတ်, ယသ္မာဒ် ဤၑွရသ္တမ် အဂၖဟ္လာတ်၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

3 tarhi yO janaH sAdhAraNaM dravyaM bhugktE sa vizESadravyabhOktAraM nAvajAnIyAt tathA vizESadravyabhOktApi sAdhAraNadravyabhOktAraM dOSiNaM na kuryyAt, yasmAd Izvarastam agRhlAt|

Ver Capítulo Copiar




रोमियों 14:3
20 Referencias Cruzadas  

tasmaadavadhaddha.m, ete.saa.m k.sudrapraa.ninaam ekamapi maa tucchiikuruta,


anantara.m yohana.h "si.syaastasya samiipam aagatya kathayaamaasu.h, phiruu"sino vaya nca puna.h punarupavasaama.h, kintu tava "si.syaa nopavasanti, kuta.h?


ye svaan dhaarmmikaan j naatvaa paraan tucchiikurvvanti etaad.rgbhya.h, kiyadbhya ima.m d.r.s.taanta.m kathayaamaasa|


tadaa pitara imaa.m kathaa.m kathayitum aarabdhavaan, ii"svaro manu.syaa.naam apak.sapaatii san


pitarasyaitatkathaakathanakaale sarvve.saa.m "srot.r.naamupari pavitra aatmaavaarohat|


asabhyalokaa yathe.s.tam anukampaa.m k.rtvaa varttamaanav.r.s.te.h "siitaacca vahni.m prajjvaalyaasmaakam aatithyam akurvvan|


te.saa.m nigrahe.na yadii"svare.na saha jagato janaanaa.m melana.m jaata.m tarhi te.saam anug.rhiitatva.m m.rtadehe yathaa jiivanalaabhastadvat ki.m na bhavi.syati?


yo jano.ad.r.dhavi"svaasasta.m yu.smaaka.m sa"ngina.m kuruta kintu sandehavicaaraartha.m nahi|


kintu tva.m nija.m bhraatara.m kuto duu.sayasi? tathaa tva.m nija.m bhraatara.m kutastuccha.m jaanaasi? khrii.s.tasya vicaarasi.mhaasanasya sammukhe sarvvairasmaabhirupasthaatavya.m;


ittha.m sati vayam adyaarabhya paraspara.m na duu.sayanta.h svabhraatu rvighno vyaaghaato vaa yanna jaayeta taad.r"siimiihaa.m kurmmahe|


ataeva tava bhak.syadravye.na tava bhraataa "sokaanvito bhavati tarhi tva.m bhraatara.m prati premnaa naacarasi| khrii.s.to yasya k.rte svapraa.naan vyayitavaan tva.m nijena bhak.syadravye.na ta.m na naa"saya|


tava maa.msabhak.sa.nasuraapaanaadibhi.h kriyaabhi ryadi tava bhraatu.h paadaskhalana.m vighno vaa caa ncalya.m vaa jaayate tarhi tadbhojanapaanayostyaago bhadra.h|


aparam ii"svarasya mahimna.h prakaa"saartha.m khrii.s.to yathaa yu.smaan pratyag.rhlaat tathaa yu.smaakamapyeko jano.anyajana.m pratig.rhlaatu|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos