रोमियों 14:2 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script2 yato ni.siddha.m kimapi khaadyadravya.m naasti, kasyacijjanasya pratyaya etaad.r"so vidyate kintvad.r.dhavi"svaasa.h ka"scidaparo jana.h kevala.m "saaka.m bhu"nkta.m| Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari2 यतो निषिद्धं किमपि खाद्यद्रव्यं नास्ति, कस्यचिज्जनस्य प्रत्यय एतादृशो विद्यते किन्त्वदृढविश्वासः कश्चिदपरो जनः केवलं शाकं भुङ्क्तं। Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script2 যতো নিষিদ্ধং কিমপি খাদ্যদ্ৰৱ্যং নাস্তি, কস্যচিজ্জনস্য প্ৰত্যয এতাদৃশো ৱিদ্যতে কিন্ত্ৱদৃঢৱিশ্ৱাসঃ কশ্চিদপৰো জনঃ কেৱলং শাকং ভুঙ্ক্তং| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script2 যতো নিষিদ্ধং কিমপি খাদ্যদ্রৱ্যং নাস্তি, কস্যচিজ্জনস্য প্রত্যয এতাদৃশো ৱিদ্যতে কিন্ত্ৱদৃঢৱিশ্ৱাসঃ কশ্চিদপরো জনঃ কেৱলং শাকং ভুঙ্ক্তং| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script2 ယတော နိၐိဒ္ဓံ ကိမပိ ခါဒျဒြဝျံ နာသ္တိ, ကသျစိဇ္ဇနသျ ပြတျယ ဧတာဒၖၑော ဝိဒျတေ ကိန္တွဒၖဎဝိၑွာသး ကၑ္စိဒပရော ဇနး ကေဝလံ ၑာကံ ဘုင်္က္တံ၊ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script2 yatO niSiddhaM kimapi khAdyadravyaM nAsti, kasyacijjanasya pratyaya EtAdRzO vidyatE kintvadRPhavizvAsaH kazcidaparO janaH kEvalaM zAkaM bhugktaM| Ver Capítulo |