Biblia Todo Logo
La Biblia Online

- Anuncios -




रोमियों 14:19 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

19 ataeva yenaasmaaka.m sarvve.saa.m parasparam aikya.m ni.s.thaa ca jaayate tadevaasmaabhi ryatitavya.m|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

19 अतएव येनास्माकं सर्व्वेषां परस्परम् ऐक्यं निष्ठा च जायते तदेवास्माभि र्यतितव्यं।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

19 অতএৱ যেনাস্মাকং সৰ্ৱ্ৱেষাং পৰস্পৰম্ ঐক্যং নিষ্ঠা চ জাযতে তদেৱাস্মাভি ৰ্যতিতৱ্যং|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

19 অতএৱ যেনাস্মাকং সর্ৱ্ৱেষাং পরস্পরম্ ঐক্যং নিষ্ঠা চ জাযতে তদেৱাস্মাভি র্যতিতৱ্যং|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

19 အတဧဝ ယေနာသ္မာကံ သရွွေၐာံ ပရသ္ပရမ် အဲကျံ နိၐ္ဌာ စ ဇာယတေ တဒေဝါသ္မာဘိ ရျတိတဝျံ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

19 ataEva yEnAsmAkaM sarvvESAM parasparam aikyaM niSThA ca jAyatE tadEvAsmAbhi ryatitavyaM|

Ver Capítulo Copiar




रोमियों 14:19
28 Referencias Cruzadas  

melayitaaro maanavaa dhanyaa.h, yasmaat ta ii"scarasya santaanatvena vikhyaasyanti|


lava.na.m bhadra.m kintu yadi lava.ne svaadutaa na ti.s.thati, tarhi katham aasvaadyukta.m kari.syatha? yuuya.m lava.nayuktaa bhavata paraspara.m prema kuruta|


yadi bhavitu.m "sakyate tarhi yathaa"sakti sarvvalokai.h saha nirvvirodhena kaala.m yaapayata|


asmaakam ekaiko jana.h svasamiipavaasino hitaartha.m ni.s.thaartha nca tasyaive.s.taacaaram aacaratu|


maa.m prati sarvva.m karmmaaprati.siddha.m kintu na sarvva.m hitajanaka.m sarvvam aprati.siddha.m kintu na sarvva.m ni.s.thaajanaka.m|


ahamapyaatmahitam ace.s.tamaano bahuunaa.m paritraa.naartha.m te.saa.m hita.m ce.s.tamaana.h sarvvavi.saye sarvve.saa.m tu.s.tikaro bhavaamiityanenaaha.m yadvat khrii.s.tasyaanugaamii tadvad yuuya.m mamaanugaamino bhavata|


he bhraatara.h, sammilitaanaa.m yu.smaakam ekena giitam anyenopade"so.anyena parabhaa.saanyena ai"svarikadar"sanam anyenaarthabodhaka.m vaakya.m labhyate kimetat? sarvvameva parani.s.thaartha.m yu.smaabhi.h kriyataa.m|


kintu yo jana ii"svariiyaade"sa.m kathayati sa pare.saa.m ni.s.thaayai hitopade"saaya saantvanaayai ca bhaa.sate|


parabhaa.saavaadyaatmana eva ni.s.thaa.m janayati kintvii"svariiyaade"savaadii samite rni.s.thaa.m janayati|


yu.smaaka.m sarvve.saa.m parabhaa.saabhaa.sa.nam icchaamyaha.m kintvii"svariiyaade"sakathanam adhikamapiicchaami| yata.h samite rni.s.thaayai yena svavaakyaanaam artho na kriyate tasmaat parabhaa.saavaadita ii"svariiyaade"savaadii "sreyaan|


avi"svaasii jano yadi vaa p.rthag bhavati tarhi p.rthag bhavatu; etena bhraataa bhaginii vaa na nibadhyate tathaapi vayamii"svare.na "saantaye samaahuutaa.h|


devaprasaade sarvve.saam asmaaka.m j naanamaaste tadvaya.m vidma.h| tathaapi j naana.m garvva.m janayati kintu premato ni.s.thaa jaayate|


yu.smaaka.m samiipe vaya.m puna rdo.sak.saalanakathaa.m kathayaama iti ki.m budhyadhve? he priyatamaa.h, yu.smaaka.m ni.s.thaartha.m vayamii"svarasya samak.sa.m khrii.s.tena sarvvaa.nyetaani kathayaama.h|


he bhraatara.h, "se.se vadaami yuuyam aanandata siddhaa bhavata paraspara.m prabodhayata, ekamanaso bhavata pra.nayabhaavam aacarata| prema"saantyoraakara ii"svaro yu.smaaka.m sahaayo bhuuyaat|


yaavad vaya.m sarvve vi"svaasasye"svaraputravi.sayakasya tattvaj naanasya caikya.m sampuur.na.m puru.sartha ncaarthata.h khrii.s.tasya sampuur.naparimaa.nasya sama.m parimaa.na.m na praapnumastaavat


apara.m yu.smaaka.m vadanebhya.h ko.api kadaalaapo na nirgacchatu, kintu yena "sroturupakaaro jaayate taad.r"sa.h prayojaniiyani.s.thaayai phaladaayaka aalaapo yu.smaaka.m bhavatu|


iti kaa.m"scit lokaan yad upadi"seretat mayaadi.s.to.abhava.h, yata.h sarvvairetai rvi"svaasayukte"svariiyani.s.thaa na jaayate kintu vivaado jaayate|


yauvanaavasthaayaa abhilaa.saastvayaa parityajyantaa.m dharmmo vi"svaasa.h prema ye ca "sucimanobhi.h prabhum uddi"sya praarthanaa.m kurvvate tai.h saarddham aikyabhaava"scaite.su tvayaa yatno vidhiiyataa.m|


apara nca sarvvai.h saartham eेkyabhaava.m yacca vinaa parame"svarasya dar"sana.m kenaapi na lapsyate tat pavitratva.m ce.s.tadhva.m|


sa tyajed du.s.tataamaarga.m satkriyaa nca samaacaret| m.rgayaa.na"sca "saanti.m sa nityamevaanudhaavatu|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos