रोमियों 14:13 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script13 ittha.m sati vayam adyaarabhya paraspara.m na duu.sayanta.h svabhraatu rvighno vyaaghaato vaa yanna jaayeta taad.r"siimiihaa.m kurmmahe| Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari13 इत्थं सति वयम् अद्यारभ्य परस्परं न दूषयन्तः स्वभ्रातु र्विघ्नो व्याघातो वा यन्न जायेत तादृशीमीहां कुर्म्महे। Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script13 ইত্থং সতি ৱযম্ অদ্যাৰভ্য পৰস্পৰং ন দূষযন্তঃ স্ৱভ্ৰাতু ৰ্ৱিঘ্নো ৱ্যাঘাতো ৱা যন্ন জাযেত তাদৃশীমীহাং কুৰ্ম্মহে| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script13 ইত্থং সতি ৱযম্ অদ্যারভ্য পরস্পরং ন দূষযন্তঃ স্ৱভ্রাতু র্ৱিঘ্নো ৱ্যাঘাতো ৱা যন্ন জাযেত তাদৃশীমীহাং কুর্ম্মহে| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script13 ဣတ္ထံ သတိ ဝယမ် အဒျာရဘျ ပရသ္ပရံ န ဒူၐယန္တး သွဘြာတု ရွိဃ္နော ဝျာဃာတော ဝါ ယန္န ဇာယေတ တာဒၖၑီမီဟာံ ကုရ္မ္မဟေ၊ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script13 itthaM sati vayam adyArabhya parasparaM na dUSayantaH svabhrAtu rvighnO vyAghAtO vA yanna jAyEta tAdRzImIhAM kurmmahE| Ver Capítulo |