Biblia Todo Logo
La Biblia Online

- Anuncios -




रोमियों 14:11 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

11 yaad.r"sa.m likhitam aaste, pare"sa.h "sapatha.m kurvvan vaakyametat puraavadat| sarvvo jana.h samiipe me jaanupaata.m kari.syati| jihvaikaikaa tathe"sasya nighnatva.m sviikari.syati|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

11 यादृशं लिखितम् आस्ते, परेशः शपथं कुर्व्वन् वाक्यमेतत् पुरावदत्। सर्व्वो जनः समीपे मे जानुपातं करिष्यति। जिह्वैकैका तथेशस्य निघ्नत्वं स्वीकरिष्यति।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

11 যাদৃশং লিখিতম্ আস্তে, পৰেশঃ শপথং কুৰ্ৱ্ৱন্ ৱাক্যমেতৎ পুৰাৱদৎ| সৰ্ৱ্ৱো জনঃ সমীপে মে জানুপাতং কৰিষ্যতি| জিহ্ৱৈকৈকা তথেশস্য নিঘ্নৎৱং স্ৱীকৰিষ্যতি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

11 যাদৃশং লিখিতম্ আস্তে, পরেশঃ শপথং কুর্ৱ্ৱন্ ৱাক্যমেতৎ পুরাৱদৎ| সর্ৱ্ৱো জনঃ সমীপে মে জানুপাতং করিষ্যতি| জিহ্ৱৈকৈকা তথেশস্য নিঘ্নৎৱং স্ৱীকরিষ্যতি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

11 ယာဒၖၑံ လိခိတမ် အာသ္တေ, ပရေၑး ၑပထံ ကုရွွန် ဝါကျမေတတ် ပုရာဝဒတ်၊ သရွွော ဇနး သမီပေ မေ ဇာနုပါတံ ကရိၐျတိ၊ ဇိဟွဲကဲကာ တထေၑသျ နိဃ္နတွံ သွီကရိၐျတိ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

11 yAdRzaM likhitam AstE, parEzaH zapathaM kurvvan vAkyamEtat purAvadat| sarvvO janaH samIpE mE jAnupAtaM kariSyati| jihvaikaikA tathEzasya nighnatvaM svIkariSyati|

Ver Capítulo Copiar




रोमियों 14:11
15 Referencias Cruzadas  

yo manujasaak.saanmaama"ngiikurute tamaha.m svargasthataatasaak.saada"ngiikari.sye|


vastuta.h prabhu.m yii"su.m yadi vadanena sviikaro.si, tathe"svarasta.m "sma"saanaad udasthaapayad iti yadyanta.hkara.nena vi"svasi.si tarhi paritraa.na.m lapsyase|


tasya dayaalutvaacca bhinnajaatiiyaa yad ii"svarasya gu.naan kiirttayeyustadartha.m yii"su.h khrii.s.tastvakchedaniyamasya nighno.abhavad ityaha.m vadaami| yathaa likhitam aaste, ato.aha.m sammukhe ti.s.than bhinnade"sanivaasinaa.m| stuva.mstvaa.m parigaasyaami tava naamni pare"svara||


yii"surii"svarasya putra etad yenaa"ngiikriyate tasmin ii"svarasti.s.thati sa ce"svare ti.s.thati|


yato bahava.h prava ncakaa jagat pravi"sya yii"sukhrii.s.to naraavataaro bhuutvaagata etat naa"ngiikurvvanti sa eva prava ncaka.h khrii.s.taari"scaasti|


apara.m te catvaara.h praa.nina.h kathitavantastathaastu, tata"scaturvi.m"satipraaciinaa api pra.nipatya tam anantakaalajiivina.m praa.naman|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos