Biblia Todo Logo
La Biblia Online

- Anuncios -




रोमियों 14:10 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

10 kintu tva.m nija.m bhraatara.m kuto duu.sayasi? tathaa tva.m nija.m bhraatara.m kutastuccha.m jaanaasi? khrii.s.tasya vicaarasi.mhaasanasya sammukhe sarvvairasmaabhirupasthaatavya.m;

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

10 किन्तु त्वं निजं भ्रातरं कुतो दूषयसि? तथा त्वं निजं भ्रातरं कुतस्तुच्छं जानासि? ख्रीष्टस्य विचारसिंहासनस्य सम्मुखे सर्व्वैरस्माभिरुपस्थातव्यं;

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

10 কিন্তু ৎৱং নিজং ভ্ৰাতৰং কুতো দূষযসি? তথা ৎৱং নিজং ভ্ৰাতৰং কুতস্তুচ্ছং জানাসি? খ্ৰীষ্টস্য ৱিচাৰসিংহাসনস্য সম্মুখে সৰ্ৱ্ৱৈৰস্মাভিৰুপস্থাতৱ্যং;

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

10 কিন্তু ৎৱং নিজং ভ্রাতরং কুতো দূষযসি? তথা ৎৱং নিজং ভ্রাতরং কুতস্তুচ্ছং জানাসি? খ্রীষ্টস্য ৱিচারসিংহাসনস্য সম্মুখে সর্ৱ্ৱৈরস্মাভিরুপস্থাতৱ্যং;

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

10 ကိန္တု တွံ နိဇံ ဘြာတရံ ကုတော ဒူၐယသိ? တထာ တွံ နိဇံ ဘြာတရံ ကုတသ္တုစ္ဆံ ဇာနာသိ? ခြီၐ္ဋသျ ဝိစာရသိံဟာသနသျ သမ္မုခေ သရွွဲရသ္မာဘိရုပသ္ထာတဝျံ;

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

10 kintu tvaM nijaM bhrAtaraM kutO dUSayasi? tathA tvaM nijaM bhrAtaraM kutastucchaM jAnAsi? khrISTasya vicArasiMhAsanasya sammukhE sarvvairasmAbhirupasthAtavyaM;

Ver Capítulo Copiar




रोमियों 14:10
16 Referencias Cruzadas  

yathaa yuuya.m do.siik.rtaa na bhavatha, tatk.rte.anya.m do.si.na.m maa kuruta|


ye svaan dhaarmmikaan j naatvaa paraan tucchiikurvvanti etaad.rgbhya.h, kiyadbhya ima.m d.r.s.taanta.m kathayaamaasa|


herod tasya senaaga.na"sca tamavaj naaya upahaasatvena raajavastra.m paridhaapya puna.h piilaata.m prati ta.m praahi.not|


sarvve pitara.m yathaa satkurvvanti tathaa putramapi satkaarayitu.m pitaa svaya.m kasyaapi vicaaramak.rtvaa sarvvavicaaraa.naa.m bhaara.m putre samarpitavaan|


jiivitam.rtobhayalokaanaa.m vicaara.m karttum ii"svaro ya.m niyuktavaan sa eva sa jana.h, imaa.m kathaa.m pracaarayitu.m tasmin pramaa.na.m daatu nca so.asmaan aaj naapayat|


yata.h svaniyuktena puru.se.na yadaa sa p.rthiviisthaanaa.m sarvvalokaanaa.m vicaara.m kari.syati taddina.m nyaruupayat; tasya "sma"saanotthaapanena tasmin sarvvebhya.h pramaa.na.m praadaat|


nicet.rbhi ryu.smaabhiraya.m ya.h prastaro.avaj naato.abhavat sa pradhaanako.nasya prastaro.abhavat|


yasmin dine mayaa prakaa"sitasya susa.mvaadasyaanusaaraad ii"svaro yii"sukhrii.s.tena maanu.saa.naam anta.hkara.naanaa.m guu.dhaabhipraayaan dh.rtvaa vicaarayi.syati tasmin vicaaradine tat prakaa"si.syate|


ata upayuktasamayaat puurvvam arthata.h prabhoraagamanaat puurvva.m yu.smaabhi rvicaaro na kriyataa.m| prabhuraagatya timire.na pracchannaani sarvvaa.ni diipayi.syati manasaa.m mantra.naa"sca prakaa"sayi.syati tasmin samaya ii"svaraad ekaikasya pra"sa.msaa bhavi.syati|


yasmaat "sariiraavasthaayaam ekaikena k.rtaanaa.m karmma.naa.m "subhaa"subhaphalapraaptaye sarvvaismaabhi.h khrii.s.tasya vicaaraasanasammukha upasthaatavya.m|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos