रोमियों 13:7 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script7 asmaat karagraahi.ne kara.m datta, tathaa "sulkagraahi.ne "sulka.m datta, apara.m yasmaad bhetavya.m tasmaad bibhiita, ya"sca samaadara.niiyasta.m samaadriyadhvam; ittha.m yasya yat praapya.m tat tasmai datta| Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari7 अस्मात् करग्राहिणे करं दत्त, तथा शुल्कग्राहिणे शुल्कं दत्त, अपरं यस्माद् भेतव्यं तस्माद् बिभीत, यश्च समादरणीयस्तं समाद्रियध्वम्; इत्थं यस्य यत् प्राप्यं तत् तस्मै दत्त। Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script7 অস্মাৎ কৰগ্ৰাহিণে কৰং দত্ত, তথা শুল্কগ্ৰাহিণে শুল্কং দত্ত, অপৰং যস্মাদ্ ভেতৱ্যং তস্মাদ্ বিভীত, যশ্চ সমাদৰণীযস্তং সমাদ্ৰিযধ্ৱম্; ইত্থং যস্য যৎ প্ৰাপ্যং তৎ তস্মৈ দত্ত| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script7 অস্মাৎ করগ্রাহিণে করং দত্ত, তথা শুল্কগ্রাহিণে শুল্কং দত্ত, অপরং যস্মাদ্ ভেতৱ্যং তস্মাদ্ বিভীত, যশ্চ সমাদরণীযস্তং সমাদ্রিযধ্ৱম্; ইত্থং যস্য যৎ প্রাপ্যং তৎ তস্মৈ দত্ত| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script7 အသ္မာတ် ကရဂြာဟိဏေ ကရံ ဒတ္တ, တထာ ၑုလ္ကဂြာဟိဏေ ၑုလ္ကံ ဒတ္တ, အပရံ ယသ္မာဒ် ဘေတဝျံ တသ္မာဒ် ဗိဘီတ, ယၑ္စ သမာဒရဏီယသ္တံ သမာဒြိယဓွမ်; ဣတ္ထံ ယသျ ယတ် ပြာပျံ တတ် တသ္မဲ ဒတ္တ၊ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script7 asmAt karagrAhiNE karaM datta, tathA zulkagrAhiNE zulkaM datta, aparaM yasmAd bhEtavyaM tasmAd bibhIta, yazca samAdaraNIyastaM samAdriyadhvam; itthaM yasya yat prApyaM tat tasmai datta| Ver Capítulo |