रोमियों 13:4 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script4 yatastava sadaacara.naaya sa ii"svarasya bh.rtyo.asti| kintu yadi kukarmmaacarasi tarhi tva.m "sa"nkasva yata.h sa nirarthaka.m kha"nga.m na dhaarayati; kukarmmaacaari.na.m samucita.m da.n.dayitum sa ii"svarasya da.n.dadabh.rtya eva| Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari4 यतस्तव सदाचरणाय स ईश्वरस्य भृत्योऽस्ति। किन्तु यदि कुकर्म्माचरसि तर्हि त्वं शङ्कस्व यतः स निरर्थकं खङ्गं न धारयति; कुकर्म्माचारिणं समुचितं दण्डयितुम् स ईश्वरस्य दण्डदभृत्य एव। Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script4 যতস্তৱ সদাচৰণায স ঈশ্ৱৰস্য ভৃত্যোঽস্তি| কিন্তু যদি কুকৰ্ম্মাচৰসি তৰ্হি ৎৱং শঙ্কস্ৱ যতঃ স নিৰৰ্থকং খঙ্গং ন ধাৰযতি; কুকৰ্ম্মাচাৰিণং সমুচিতং দণ্ডযিতুম্ স ঈশ্ৱৰস্য দণ্ডদভৃত্য এৱ| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script4 যতস্তৱ সদাচরণায স ঈশ্ৱরস্য ভৃত্যোঽস্তি| কিন্তু যদি কুকর্ম্মাচরসি তর্হি ৎৱং শঙ্কস্ৱ যতঃ স নিরর্থকং খঙ্গং ন ধারযতি; কুকর্ম্মাচারিণং সমুচিতং দণ্ডযিতুম্ স ঈশ্ৱরস্য দণ্ডদভৃত্য এৱ| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script4 ယတသ္တဝ သဒါစရဏာယ သ ဤၑွရသျ ဘၖတျော'သ္တိ၊ ကိန္တု ယဒိ ကုကရ္မ္မာစရသိ တရှိ တွံ ၑင်္ကသွ ယတး သ နိရရ္ထကံ ခင်္ဂံ န ဓာရယတိ; ကုကရ္မ္မာစာရိဏံ သမုစိတံ ဒဏ္ဍယိတုမ် သ ဤၑွရသျ ဒဏ္ဍဒဘၖတျ ဧဝ၊ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script4 yatastava sadAcaraNAya sa Izvarasya bhRtyO'sti| kintu yadi kukarmmAcarasi tarhi tvaM zagkasva yataH sa nirarthakaM khaggaM na dhArayati; kukarmmAcAriNaM samucitaM daNPayitum sa Izvarasya daNPadabhRtya Eva| Ver Capítulo |