Biblia Todo Logo
La Biblia Online

- Anuncios -




रोमियों 13:2 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

2 iti heto.h "saasanapadasya yat praatikuulya.m tad ii"svariiyaniruupa.nasya praatikuulyameva; apara.m ye praatikuulyam aacaranti te sve.saa.m samucita.m da.n.da.m svayameva gha.tayante|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

2 इति हेतोः शासनपदस्य यत् प्रातिकूल्यं तद् ईश्वरीयनिरूपणस्य प्रातिकूल्यमेव; अपरं ये प्रातिकूल्यम् आचरन्ति ते स्वेषां समुचितं दण्डं स्वयमेव घटयन्ते।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

2 ইতি হেতোঃ শাসনপদস্য যৎ প্ৰাতিকূল্যং তদ্ ঈশ্ৱৰীযনিৰূপণস্য প্ৰাতিকূল্যমেৱ; অপৰং যে প্ৰাতিকূল্যম্ আচৰন্তি তে স্ৱেষাং সমুচিতং দণ্ডং স্ৱযমেৱ ঘটযন্তে|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

2 ইতি হেতোঃ শাসনপদস্য যৎ প্রাতিকূল্যং তদ্ ঈশ্ৱরীযনিরূপণস্য প্রাতিকূল্যমেৱ; অপরং যে প্রাতিকূল্যম্ আচরন্তি তে স্ৱেষাং সমুচিতং দণ্ডং স্ৱযমেৱ ঘটযন্তে|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

2 ဣတိ ဟေတေား ၑာသနပဒသျ ယတ် ပြာတိကူလျံ တဒ် ဤၑွရီယနိရူပဏသျ ပြာတိကူလျမေဝ; အပရံ ယေ ပြာတိကူလျမ် အာစရန္တိ တေ သွေၐာံ သမုစိတံ ဒဏ္ဍံ သွယမေဝ ဃဋယန္တေ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

2 iti hEtOH zAsanapadasya yat prAtikUlyaM tad IzvarIyanirUpaNasya prAtikUlyamEva; aparaM yE prAtikUlyam Acaranti tE svESAM samucitaM daNPaM svayamEva ghaTayantE|

Ver Capítulo Copiar




रोमियों 13:2
14 Referencias Cruzadas  

hanta kapa.tina upaadhyaayaa.h phiruu"sina"sca, yuuya.m manujaanaa.m samak.sa.m svargadvaara.m rundha, yuuya.m svaya.m tena na pravi"satha, pravivik.suunapi vaarayatha| vata kapa.tina upaadhyaayaa.h phiruu"sina"sca yuuya.m chalaad diirgha.m praarthya vidhavaanaa.m sarvvasva.m grasatha, yu.smaaka.m ghoratarada.n.do bhavi.syati|


vidhavaanaa.m sarvvasva.m grasitvaa chalaad diirghakaala.m praarthayante tebhya upaadhyaayebhya.h saavadhaanaa bhavata; te.adhikataraan da.n.daan praapsyanti|


vidhavaanaa.m sarvvasva.m grasitvaa chalena diirghakaala.m praarthayante ca te.su saavadhaanaa bhavata, te.saamugrada.n.do bhavi.syati|


yu.smaakam ekaikajana.h "saasanapadasya nighno bhavatu yato yaani "saasanapadaani santi taani sarvvaa.nii"svare.na sthaapitaani; ii"svara.m vinaa padasthaapana.m na bhavati|


"saastaa sadaacaari.naa.m bhayaprado nahi duraacaari.naameva bhayaprado bhavati; tva.m ki.m tasmaan nirbhayo bhavitum icchasi? tarhi satkarmmaacara, tasmaad ya"so lapsyase,


ataeva kevalada.n.dabhayaannahi kintu sadasadbodhaadapi tasya va"syena bhavitavya.m|


yadi vadasi tarhi sa do.sa.m kuto g.rhlaati? tadiiyecchaayaa.h pratibandhakatva.m kartta.m kasya saamarthya.m vidyate?


te yathaa de"saadhipaanaa.m "saasakaanaa nca nighnaa aaj naagraahi.n"sca sarvvasmai satkarmma.ne susajjaa"sca bhaveyu.h


he mama bhraatara.h, "sik.sakairasmaabhi rgurutarada.n.do lapsyata iti j naatvaa yuuyam aneke "sik.sakaa maa bhavata|


tato heto ryuuya.m prabhoranurodhaat maanavas.r.s.taanaa.m kart.rtvapadaanaa.m va"siibhavata vi"se.sato bhuupaalasya yata.h sa "sre.s.tha.h,


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos