रोमियों 13:13 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script13 ato heto rvaya.m divaa vihita.m sadaacara.nam aacari.syaama.h| ra"ngaraso mattatva.m lampa.tatva.m kaamukatva.m vivaada iir.syaa caitaani parityak.syaama.h| Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari13 अतो हेतो र्वयं दिवा विहितं सदाचरणम् आचरिष्यामः। रङ्गरसो मत्तत्वं लम्पटत्वं कामुकत्वं विवाद ईर्ष्या चैतानि परित्यक्ष्यामः। Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script13 অতো হেতো ৰ্ৱযং দিৱা ৱিহিতং সদাচৰণম্ আচৰিষ্যামঃ| ৰঙ্গৰসো মত্তৎৱং লম্পটৎৱং কামুকৎৱং ৱিৱাদ ঈৰ্ষ্যা চৈতানি পৰিত্যক্ষ্যামঃ| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script13 অতো হেতো র্ৱযং দিৱা ৱিহিতং সদাচরণম্ আচরিষ্যামঃ| রঙ্গরসো মত্তৎৱং লম্পটৎৱং কামুকৎৱং ৱিৱাদ ঈর্ষ্যা চৈতানি পরিত্যক্ষ্যামঃ| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script13 အတော ဟေတော ရွယံ ဒိဝါ ဝိဟိတံ သဒါစရဏမ် အာစရိၐျာမး၊ ရင်္ဂရသော မတ္တတွံ လမ္ပဋတွံ ကာမုကတွံ ဝိဝါဒ ဤရ္ၐျာ စဲတာနိ ပရိတျက္ၐျာမး၊ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script13 atO hEtO rvayaM divA vihitaM sadAcaraNam AcariSyAmaH| raggarasO mattatvaM lampaTatvaM kAmukatvaM vivAda IrSyA caitAni parityakSyAmaH| Ver Capítulo |
yuuya.m saavadhaanaa bhuutvaa khrii.s.tasya susa.mvaadasyopayuktam aacaara.m kurudhva.m yato.aha.m yu.smaan upaagatya saak.saat kurvvan ki.m vaa duure ti.s.than yu.smaaka.m yaa.m vaarttaa.m "srotum icchaami seya.m yuuyam ekaatmaanasti.s.thatha, ekamanasaa susa.mvaadasambandhiiyavi"svaasasya pak.se yatadhve, vipak.sai"sca kenaapi prakaare.na na vyaakuliikriyadhva iti|