रोमियों 12:9 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script9 apara nca yu.smaaka.m prema kaapa.tyavarjita.m bhavatu yad abhadra.m tad .rtiiyadhva.m yacca bhadra.m tasmin anurajyadhvam| Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari9 अपरञ्च युष्माकं प्रेम कापट्यवर्जितं भवतु यद् अभद्रं तद् ऋतीयध्वं यच्च भद्रं तस्मिन् अनुरज्यध्वम्। Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script9 অপৰঞ্চ যুষ্মাকং প্ৰেম কাপট্যৱৰ্জিতং ভৱতু যদ্ অভদ্ৰং তদ্ ঋতীযধ্ৱং যচ্চ ভদ্ৰং তস্মিন্ অনুৰজ্যধ্ৱম্| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script9 অপরঞ্চ যুষ্মাকং প্রেম কাপট্যৱর্জিতং ভৱতু যদ্ অভদ্রং তদ্ ঋতীযধ্ৱং যচ্চ ভদ্রং তস্মিন্ অনুরজ্যধ্ৱম্| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script9 အပရဉ္စ ယုၐ္မာကံ ပြေမ ကာပဋျဝရ္ဇိတံ ဘဝတု ယဒ် အဘဒြံ တဒ် ၒတီယဓွံ ယစ္စ ဘဒြံ တသ္မိန် အနုရဇျဓွမ်၊ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script9 aparanjca yuSmAkaM prEma kApaTyavarjitaM bhavatu yad abhadraM tad RtIyadhvaM yacca bhadraM tasmin anurajyadhvam| Ver Capítulo |