Biblia Todo Logo
La Biblia Online

- Anuncios -




रोमियों 12:8 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

8 tathaa ya upade.s.taa bhavati sa upadi"satu ya"sca daataa sa saralatayaa dadaatu yastvadhipati.h sa yatnenaadhipatitva.m karotu ya"sca dayaalu.h sa h.r.s.tamanasaa dayataam|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

8 तथा य उपदेष्टा भवति स उपदिशतु यश्च दाता स सरलतया ददातु यस्त्वधिपतिः स यत्नेनाधिपतित्वं करोतु यश्च दयालुः स हृष्टमनसा दयताम्।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

8 তথা য উপদেষ্টা ভৱতি স উপদিশতু যশ্চ দাতা স সৰলতযা দদাতু যস্ত্ৱধিপতিঃ স যত্নেনাধিপতিৎৱং কৰোতু যশ্চ দযালুঃ স হৃষ্টমনসা দযতাম্|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

8 তথা য উপদেষ্টা ভৱতি স উপদিশতু যশ্চ দাতা স সরলতযা দদাতু যস্ত্ৱধিপতিঃ স যত্নেনাধিপতিৎৱং করোতু যশ্চ দযালুঃ স হৃষ্টমনসা দযতাম্|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

8 တထာ ယ ဥပဒေၐ္ဋာ ဘဝတိ သ ဥပဒိၑတု ယၑ္စ ဒါတာ သ သရလတယာ ဒဒါတု ယသ္တွဓိပတိး သ ယတ္နေနာဓိပတိတွံ ကရောတု ယၑ္စ ဒယာလုး သ ဟၖၐ္ဋမနသာ ဒယတာမ်၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

8 tathA ya upadESTA bhavati sa upadizatu yazca dAtA sa saralatayA dadAtu yastvadhipatiH sa yatnEnAdhipatitvaM karOtu yazca dayAluH sa hRSTamanasA dayatAm|

Ver Capítulo Copiar




रोमियों 12:8
57 Referencias Cruzadas  

tadaanii.m raajaa taan prativadi.syati, yu.smaanaha.m satya.m vadaami, mamaite.saa.m bhraat.r.naa.m madhye ka ncanaika.m k.sudratama.m prati yad akuruta, tanmaa.m pratyakuruta|


tato bar.nabbaastatra upasthita.h san ii"svarasyaanugrahasya phala.m d.r.s.tvaa saanando jaata.h,


enaa.m gha.tanaa.m d.r.s.tvaa sa de"saadhipati.h prabhuupade"saad vismitya vi"svaasa.m k.rtavaan|


vyavasthaabhavi.syadvaakyayo.h pa.thitayo.h sato rhe bhraatarau lokaan prati yuvayo.h kaacid upade"sakathaa yadyasti tarhi taa.m vadata.m tau prati tasya bhajanabhavanasyaadhipataya.h kathaam etaa.m kathayitvaa prai.sayan|


yihuudaasiilau ca svaya.m pracaarakau bhuutvaa bhraat.rga.na.m naanopadi"sya taan susthiraan akurutaam|


tena sthaanena gacchan tadde"siiyaan "si.syaan bahuupadi"sya yuunaaniiyade"sam upasthitavaan|


yuuya.m sve.su tathaa yasya vrajasyaadhyak.san aatmaa yu.smaan vidhaaya nyayu"nkta tatsarvvasmin saavadhaanaa bhavata, ya samaaja nca prabhu rnijaraktamuulyena kriitavaana tam avata,


vi"se.sata.h kupropadviipiiyo yosinaamako leviva.m"sajaata eko jano bhuumyadhikaarii, ya.m preritaa bar.nabbaa arthaat saantvanaadaayaka ityuktvaa samaahuuyan,


pavitraa.naa.m diinataa.m duuriikurudhvam atithisevaayaam anurajyadhvam|


etasmaad yu.smaaka.m raajakaradaanamapyucita.m yasmaad ye kara.m g.rhlanti ta ii"svarasya ki"nkaraa bhuutvaa satatam etasmin karmma.ni nivi.s.taasti.s.thanti|


kecit kecit samitaavii"svare.na prathamata.h preritaa dvitiiyata ii"svariiyaade"savaktaarast.rtiiyata upade.s.taaro niyuktaa.h, tata.h para.m kebhyo.api citrakaaryyasaadhanasaamarthyam anaamayakara.na"saktirupak.rtau loka"saasane vaa naipu.nya.m naanaabhaa.saabhaa.sa.nasaamarthya.m vaa tena vyataari|


kintu yo jana ii"svariiyaade"sa.m kathayati sa pare.saa.m ni.s.thaayai hitopade"saaya saantvanaayai ca bhaa.sate|


apara nca sa.msaaramadhye vi"se.sato yu.smanmadhye vaya.m saa.msaarikyaa dhiyaa nahi kintvii"svarasyaanugrahe.naaku.tilataam ii"svariiyasaaralya ncaacaritavanto.atraasmaaka.m mano yat pramaa.na.m dadaati tena vaya.m "slaaghaamahe|


kintu sarpe.na svakhalatayaa yadvad havaa va ncayaa ncake tadvat khrii.s.ta.m prati satiitvaad yu.smaaka.m bhra.m"sa.h sambhavi.syatiiti bibhemi|


yasmin icchukataa vidyate tena yanna dhaaryyate tasmaat so.anug.rhyata iti nahi kintu yad dhaaryyate tasmaadeva|


tena sarvvavi.saye sadhaniibhuutai ryu.smaabhi.h sarvvavi.saye daana"siilataayaa.m prakaa"sitaayaam asmaabhirii"svarasya dhanyavaada.h saadhayi.syate|


yata etasmaad upakaarakara.naad yu.smaaka.m pariik.sitatva.m buddhvaa bahubhi.h khrii.s.tasusa.mvaadaa"ngiikara.ne yu.smaakam aaj naagraahitvaat tadbhaagitve ca taan aparaa.m"sca prati yu.smaaka.m daat.rtvaad ii"svarasya dhanyavaada.h kaari.syate,


ekaikena svamanasi yathaa ni"sciiyate tathaiva diiyataa.m kenaapi kaatare.na bhiitena vaa na diiyataa.m yata ii"svaro h.r.s.tamaanase daatari priiyate|


he daasaa.h, yuuya.m khrii.s.tam uddi"sya sabhayaa.h kampaanvitaa"sca bhuutvaa saralaanta.hkara.nairaihikaprabhuunaam aaj naagraahi.no bhavata|


he daasaa.h, yuuya.m sarvvavi.saya aihikaprabhuunaam aaj naagraahi.no bhavata d.r.s.tigocariiyasevayaa maanavebhyo rocitu.m maa yatadhva.m kintu saralaanta.hkara.nai.h prabho rbhaaीtyaa kaaryya.m kurudhva.m|


yato.asmaakam aade"so bhraantera"sucibhaavaad votpanna.h prava ncanaayukto vaa na bhavati|


yu.smabhya.m kevalam ii"svarasya susa.mvaada.m tannahi kintu svakiiyapraa.naan api daatu.m manobhirabhyala.saama, yato yuuyam asmaaka.m snehapaatraa.nyabhavata|


yaavannaaham aagami.syaami taavat tva paa.the cetayane upade"se ca mano nidhatsva|


ye praa nca.h samiti.m samyag adhiti.s.thanti vi"se.sata ii"svaravaakyenopade"sena ca ye yatna.m vidadhate te dvigu.nasyaadarasya yogyaa maanyantaa.m|


yo.amara ii"svarastasmin vi"svasantu sadaacaara.m kurvvantu satkarmmadhanena dhanino sukalaa daataara"sca bhavantu,


apara.m katipayalokaa yathaa kurvvanti tathaasmaabhi.h sabhaakara.na.m na parityaktavya.m parasparam upade.s.tavya nca yatastat mahaadinam uttarottara.m nika.tavartti bhavatiiti yu.smaabhi rd.r"syate|


yuuya.m svanaayakaanaam aaj naagraahi.no va"syaa"sca bhavata yato yairupanidhi.h pratidaatavyastaad.r"saa lokaa iva te yu.smadiiyaatmanaa.m rak.sa.naartha.m jaagrati, ataste yathaa saanandaastat kuryyu rna ca saarttasvaraa atra yatadhva.m yataste.saam aarttasvaro yu.smaakam i.s.tajanako na bhavet|


he bhraatara.h, vinaye.aha.m yuuyam idam upade"savaakya.m sahadhva.m yato.aha.m sa.mk.sepe.na yu.smaan prati likhitavaan|


yu.smaaka.m sarvvaan naayakaan pavitralokaa.m"sca namaskuruta| aparam itaaliyaade"siiyaanaa.m namaskaara.m j naasyatha|


yu.smaaka.m ye naayakaa yu.smabhyam ii"svarasya vaakya.m kathitavantaste yu.smaabhi.h smaryyantaa.m te.saam aacaarasya pari.naamam aalocya yu.smaabhiste.saa.m vi"svaaso.anukriyataa.m|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos