Biblia Todo Logo
La Biblia Online

- Anuncios -




रोमियों 12:7 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

7 yadvaa yadi ka"scit sevanakaarii bhavati tarhi sa tatsevana.m karotu; athavaa yadi ka"scid adhyaapayitaa bhavati tarhi so.adhyaapayatu;

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

7 यद्वा यदि कश्चित् सेवनकारी भवति तर्हि स तत्सेवनं करोतु; अथवा यदि कश्चिद् अध्यापयिता भवति तर्हि सोऽध्यापयतु;

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

7 যদ্ৱা যদি কশ্চিৎ সেৱনকাৰী ভৱতি তৰ্হি স তৎসেৱনং কৰোতু; অথৱা যদি কশ্চিদ্ অধ্যাপযিতা ভৱতি তৰ্হি সোঽধ্যাপযতু;

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

7 যদ্ৱা যদি কশ্চিৎ সেৱনকারী ভৱতি তর্হি স তৎসেৱনং করোতু; অথৱা যদি কশ্চিদ্ অধ্যাপযিতা ভৱতি তর্হি সোঽধ্যাপযতু;

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

7 ယဒွါ ယဒိ ကၑ္စိတ် သေဝနကာရီ ဘဝတိ တရှိ သ တတ္သေဝနံ ကရောတု; အထဝါ ယဒိ ကၑ္စိဒ် အဓျာပယိတာ ဘဝတိ တရှိ သော'ဓျာပယတု;

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

7 yadvA yadi kazcit sEvanakArI bhavati tarhi sa tatsEvanaM karOtu; athavA yadi kazcid adhyApayitA bhavati tarhi sO'dhyApayatu;

Ver Capítulo Copiar




रोमियों 12:7
31 Referencias Cruzadas  

ato yuuya.m prayaaya sarvvade"siiyaan "si.syaan k.rtvaa pitu.h putrasya pavitrasyaatmana"sca naamnaa taanavagaahayata; aha.m yu.smaan yadyadaadi"sa.m tadapi paalayitu.m taanupaadi"sata|


yii"saurabhyar.nam aavrajya vyaahaar.siit, he guro bhavaan ii"svaraad aagat eka upade.s.taa, etad asmaabhirj naayate; yato bhavataa yaanyaa"scaryyakarmmaa.ni kriyante parame"svarasya saahaayya.m vinaa kenaapi tattatkarmmaa.ni karttu.m na "sakyante|


apara nca bar.nabbaa.h, "simon ya.m nigra.m vadanti, kuriiniiyaluukiyo herodaa raaj naa saha k.rtavidyaaाbhyaaso minahem, "saula"scaite ye kiyanto janaa bhavi.syadvaadina upade.s.taara"scaantiyakhiyaanagarasthama.n.dalyaam aasan,


kaamapi hitakathaaा.m na gopaayitavaan taa.m pracaaryya saprakaa"sa.m g.rhe g.rhe samupadi"sye"svara.m prati mana.h paraavarttaniiya.m prabhau yii"sukhrii.s.te vi"svasaniiya.m


yuuya.m sve.su tathaa yasya vrajasyaadhyak.san aatmaa yu.smaan vidhaaya nyayu"nkta tatsarvvasmin saavadhaanaa bhavata, ya samaaja nca prabhu rnijaraktamuulyena kriitavaana tam avata,


tasmin samaye "si.syaa.naa.m baahulyaat praatyahikadaanasya vi"sraa.nanai rbhinnade"siiyaanaa.m vidhavaastriiga.na upek.site sati ibriiyalokai.h sahaanyade"siiyaanaa.m vivaada upaati.s.that|


kecit kecit samitaavii"svare.na prathamata.h preritaa dvitiiyata ii"svariiyaade"savaktaarast.rtiiyata upade.s.taaro niyuktaa.h, tata.h para.m kebhyo.api citrakaaryyasaadhanasaamarthyam anaamayakara.na"saktirupak.rtau loka"saasane vaa naipu.nya.m naanaabhaa.saabhaa.sa.nasaamarthya.m vaa tena vyataari|


paricaryyaa"sca bahuvidhaa.h kintveka.h prabhu.h|


he bhraatara.h, sammilitaanaa.m yu.smaakam ekena giitam anyenopade"so.anyena parabhaa.saanyena ai"svarikadar"sanam anyenaarthabodhaka.m vaakya.m labhyate kimetat? sarvvameva parani.s.thaartha.m yu.smaabhi.h kriyataa.m|


yo jano dharmmopade"sa.m labhate sa upade.s.taara.m sviiyasarvvasampatte rbhaagina.m karotu|


sa eva ca kaa.m"scana preritaan aparaan bhavi.syadvaadino.aparaan susa.mvaadapracaarakaan aparaan paalakaan upade"sakaa.m"sca niyuktavaan|


aparam aarkhippa.m vadata prabho ryat paricaryyaapada.m tvayaapraapi tatsaadhanaaya saavadhaano bhava|


tadgho.sayitaa duuto vi"svaase satyadharmme ca bhinnajaatiiyaanaam upade"saka"scaaha.m nyayuujye, etadaha.m khrii.s.tasya naamnaa yathaatathya.m vadaami naan.rta.m kathayaami|


ato.adhyak.se.naaninditenaikasyaa yo.sito bhartraa parimitabhogena sa.myatamanasaa sabhyenaatithisevakena "sik.sa.ne nipu.nena


svasmin upade"se ca saavadhaano bhuutvaavati.s.thasva tat k.rtvaa tvayaatmaparitraa.na.m "srot.r.naa nca paritraa.na.m saadhayi.syate|


ye praa nca.h samiti.m samyag adhiti.s.thanti vi"se.sata ii"svaravaakyenopade"sena ca ye yatna.m vidadhate te dvigu.nasyaadarasya yogyaa maanyantaa.m|


apara.m bahubhi.h saak.sibhi.h pramaa.niik.rtaa.m yaa.m "sik.saa.m "srutavaanasi taa.m vi"svaasye.su parasmai "sik.saadaane nipu.ne.su ca loke.su samarpaya|


yata.h prabho rdaasena yuddham akarttavya.m kintu sarvvaan prati "saantena "sik.saadaanecchukena sahi.s.nunaa ca bhavitavya.m, vipak.saa"sca tena namratvena cetitavyaa.h|


tva.m vaakya.m gho.saya kaale.akaale cotsuko bhava puur.nayaa sahi.s.nutayaa "sik.sayaa ca lokaan prabodhaya bhartsaya vinayasva ca|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos