रोमियों 12:7 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script7 yadvaa yadi ka"scit sevanakaarii bhavati tarhi sa tatsevana.m karotu; athavaa yadi ka"scid adhyaapayitaa bhavati tarhi so.adhyaapayatu; Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari7 यद्वा यदि कश्चित् सेवनकारी भवति तर्हि स तत्सेवनं करोतु; अथवा यदि कश्चिद् अध्यापयिता भवति तर्हि सोऽध्यापयतु; Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script7 যদ্ৱা যদি কশ্চিৎ সেৱনকাৰী ভৱতি তৰ্হি স তৎসেৱনং কৰোতু; অথৱা যদি কশ্চিদ্ অধ্যাপযিতা ভৱতি তৰ্হি সোঽধ্যাপযতু; Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script7 যদ্ৱা যদি কশ্চিৎ সেৱনকারী ভৱতি তর্হি স তৎসেৱনং করোতু; অথৱা যদি কশ্চিদ্ অধ্যাপযিতা ভৱতি তর্হি সোঽধ্যাপযতু; Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script7 ယဒွါ ယဒိ ကၑ္စိတ် သေဝနကာရီ ဘဝတိ တရှိ သ တတ္သေဝနံ ကရောတု; အထဝါ ယဒိ ကၑ္စိဒ် အဓျာပယိတာ ဘဝတိ တရှိ သော'ဓျာပယတု; Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script7 yadvA yadi kazcit sEvanakArI bhavati tarhi sa tatsEvanaM karOtu; athavA yadi kazcid adhyApayitA bhavati tarhi sO'dhyApayatu; Ver Capítulo |
kecit kecit samitaavii"svare.na prathamata.h preritaa dvitiiyata ii"svariiyaade"savaktaarast.rtiiyata upade.s.taaro niyuktaa.h, tata.h para.m kebhyo.api citrakaaryyasaadhanasaamarthyam anaamayakara.na"saktirupak.rtau loka"saasane vaa naipu.nya.m naanaabhaa.saabhaa.sa.nasaamarthya.m vaa tena vyataari|