रोमियों 12:3 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script3 ka"scidapi jano yogyatvaadadhika.m sva.m na manyataa.m kintu ii"svaro yasmai pratyayasya yatparimaa.nam adadaat sa tadanusaarato yogyaruupa.m sva.m manutaam, ii"svaraad anugraha.m praapta.h san yu.smaakam ekaika.m janam ityaaj naapayaami| Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari3 कश्चिदपि जनो योग्यत्वादधिकं स्वं न मन्यतां किन्तु ईश्वरो यस्मै प्रत्ययस्य यत्परिमाणम् अददात् स तदनुसारतो योग्यरूपं स्वं मनुताम्, ईश्वराद् अनुग्रहं प्राप्तः सन् युष्माकम् एकैकं जनम् इत्याज्ञापयामि। Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script3 কশ্চিদপি জনো যোগ্যৎৱাদধিকং স্ৱং ন মন্যতাং কিন্তু ঈশ্ৱৰো যস্মৈ প্ৰত্যযস্য যৎপৰিমাণম্ অদদাৎ স তদনুসাৰতো যোগ্যৰূপং স্ৱং মনুতাম্, ঈশ্ৱৰাদ্ অনুগ্ৰহং প্ৰাপ্তঃ সন্ যুষ্মাকম্ একৈকং জনম্ ইত্যাজ্ঞাপযামি| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script3 কশ্চিদপি জনো যোগ্যৎৱাদধিকং স্ৱং ন মন্যতাং কিন্তু ঈশ্ৱরো যস্মৈ প্রত্যযস্য যৎপরিমাণম্ অদদাৎ স তদনুসারতো যোগ্যরূপং স্ৱং মনুতাম্, ঈশ্ৱরাদ্ অনুগ্রহং প্রাপ্তঃ সন্ যুষ্মাকম্ একৈকং জনম্ ইত্যাজ্ঞাপযামি| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script3 ကၑ္စိဒပိ ဇနော ယောဂျတွာဒဓိကံ သွံ န မနျတာံ ကိန္တု ဤၑွရော ယသ္မဲ ပြတျယသျ ယတ္ပရိမာဏမ် အဒဒါတ် သ တဒနုသာရတော ယောဂျရူပံ သွံ မနုတာမ်, ဤၑွရာဒ် အနုဂြဟံ ပြာပ္တး သန် ယုၐ္မာကမ် ဧကဲကံ ဇနမ် ဣတျာဇ္ဉာပယာမိ၊ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script3 kazcidapi janO yOgyatvAdadhikaM svaM na manyatAM kintu IzvarO yasmai pratyayasya yatparimANam adadAt sa tadanusAratO yOgyarUpaM svaM manutAm, IzvarAd anugrahaM prAptaH san yuSmAkam EkaikaM janam ityAjnjApayAmi| Ver Capítulo |
he bhraataro yu.smaakam aatmaabhimaano yanna jaayate tadartha.m mamed.r"sii vaa nchaa bhavati yuuya.m etanniguu.dhatattvam ajaananto yanna ti.s.thatha; vastuto yaavatkaala.m sampuur.naruupe.na bhinnade"sinaa.m sa.mgraho na bhavi.syati taavatkaalam a.m"satvena israayeliiyalokaanaam andhataa sthaasyati;