रोमियों 12:20 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script20 itikaara.naad ripu ryadi k.sudhaarttaste tarhi ta.m tva.m prabhojaya| tathaa yadi t.r.saartta.h syaat tarhi ta.m paripaayaya| tena tva.m mastake tasya jvaladagni.m nidhaasyasi| Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari20 इतिकारणाद् रिपु र्यदि क्षुधार्त्तस्ते तर्हि तं त्वं प्रभोजय। तथा यदि तृषार्त्तः स्यात् तर्हि तं परिपायय। तेन त्वं मस्तके तस्य ज्वलदग्निं निधास्यसि। Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script20 ইতিকাৰণাদ্ ৰিপু ৰ্যদি ক্ষুধাৰ্ত্তস্তে তৰ্হি তং ৎৱং প্ৰভোজয| তথা যদি তৃষাৰ্ত্তঃ স্যাৎ তৰ্হি তং পৰিপাযয| তেন ৎৱং মস্তকে তস্য জ্ৱলদগ্নিং নিধাস্যসি| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script20 ইতিকারণাদ্ রিপু র্যদি ক্ষুধার্ত্তস্তে তর্হি তং ৎৱং প্রভোজয| তথা যদি তৃষার্ত্তঃ স্যাৎ তর্হি তং পরিপাযয| তেন ৎৱং মস্তকে তস্য জ্ৱলদগ্নিং নিধাস্যসি| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script20 ဣတိကာရဏာဒ် ရိပု ရျဒိ က္ၐုဓာရ္တ္တသ္တေ တရှိ တံ တွံ ပြဘောဇယ၊ တထာ ယဒိ တၖၐာရ္တ္တး သျာတ် တရှိ တံ ပရိပါယယ၊ တေန တွံ မသ္တကေ တသျ ဇွလဒဂ္နိံ နိဓာသျသိ၊ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script20 itikAraNAd ripu ryadi kSudhArttastE tarhi taM tvaM prabhOjaya| tathA yadi tRSArttaH syAt tarhi taM paripAyaya| tEna tvaM mastakE tasya jvaladagniM nidhAsyasi| Ver Capítulo |