रोमियों 12:2 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script2 apara.m yuuya.m saa.msaarikaa iva maacarata, kintu sva.m sva.m svabhaava.m paraavartya nuutanaacaari.no bhavata, tata ii"svarasya nide"sa.h kiid.rg uttamo graha.niiya.h sampuur.na"sceti yu.smaabhiranubhaavi.syate| Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari2 अपरं यूयं सांसारिका इव माचरत, किन्तु स्वं स्वं स्वभावं परावर्त्य नूतनाचारिणो भवत, तत ईश्वरस्य निदेशः कीदृग् उत्तमो ग्रहणीयः सम्पूर्णश्चेति युष्माभिरनुभाविष्यते। Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script2 অপৰং যূযং সাংসাৰিকা ইৱ মাচৰত, কিন্তু স্ৱং স্ৱং স্ৱভাৱং পৰাৱৰ্ত্য নূতনাচাৰিণো ভৱত, তত ঈশ্ৱৰস্য নিদেশঃ কীদৃগ্ উত্তমো গ্ৰহণীযঃ সম্পূৰ্ণশ্চেতি যুষ্মাভিৰনুভাৱিষ্যতে| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script2 অপরং যূযং সাংসারিকা ইৱ মাচরত, কিন্তু স্ৱং স্ৱং স্ৱভাৱং পরাৱর্ত্য নূতনাচারিণো ভৱত, তত ঈশ্ৱরস্য নিদেশঃ কীদৃগ্ উত্তমো গ্রহণীযঃ সম্পূর্ণশ্চেতি যুষ্মাভিরনুভাৱিষ্যতে| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script2 အပရံ ယူယံ သာံသာရိကာ ဣဝ မာစရတ, ကိန္တု သွံ သွံ သွဘာဝံ ပရာဝရ္တျ နူတနာစာရိဏော ဘဝတ, တတ ဤၑွရသျ နိဒေၑး ကီဒၖဂ် ဥတ္တမော ဂြဟဏီယး သမ္ပူရ္ဏၑ္စေတိ ယုၐ္မာဘိရနုဘာဝိၐျတေ၊ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script2 aparaM yUyaM sAMsArikA iva mAcarata, kintu svaM svaM svabhAvaM parAvartya nUtanAcAriNO bhavata, tata Izvarasya nidEzaH kIdRg uttamO grahaNIyaH sampUrNazcEti yuSmAbhiranubhAviSyatE| Ver Capítulo |