Biblia Todo Logo
La Biblia Online

- Anuncios -




रोमियों 12:17 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

17 parasmaad apakaara.m praapyaapi para.m naapakuruta| sarvve.saa.m d.r.s.tito yat karmmottama.m tadeva kuruta|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

17 परस्माद् अपकारं प्राप्यापि परं नापकुरुत। सर्व्वेषां दृष्टितो यत् कर्म्मोत्तमं तदेव कुरुत।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

17 পৰস্মাদ্ অপকাৰং প্ৰাপ্যাপি পৰং নাপকুৰুত| সৰ্ৱ্ৱেষাং দৃষ্টিতো যৎ কৰ্ম্মোত্তমং তদেৱ কুৰুত|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

17 পরস্মাদ্ অপকারং প্রাপ্যাপি পরং নাপকুরুত| সর্ৱ্ৱেষাং দৃষ্টিতো যৎ কর্ম্মোত্তমং তদেৱ কুরুত|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

17 ပရသ္မာဒ် အပကာရံ ပြာပျာပိ ပရံ နာပကုရုတ၊ သရွွေၐာံ ဒၖၐ္ဋိတော ယတ် ကရ္မ္မောတ္တမံ တဒေဝ ကုရုတ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

17 parasmAd apakAraM prApyApi paraM nApakuruta| sarvvESAM dRSTitO yat karmmOttamaM tadEva kuruta|

Ver Capítulo Copiar




रोमियों 12:17
22 Referencias Cruzadas  

tarhi tasyaa vedyaa.h samiipe nijanaivaidya.m nidhaaya tadaiva gatvaa puurvva.m tena saarddha.m mila, pa"scaat aagatya nijanaivedya.m nivedaya|


kintvaha.m yu.smaan vadaami yuuya.m hi.msaka.m nara.m maa vyaaghaatayata| kintu kenacit tava dak.si.nakapole cape.taaghaate k.rte ta.m prati vaama.m kapola nca vyaagho.taya|


he priyabandhava.h, kasmaicid apakaarasya samucita.m da.n.da.m svaya.m na daddhva.m, kintvii"svariiyakrodhaaya sthaana.m datta yato likhitamaaste parame"svara.h kathayati, daana.m phalasya matkarmma suucita.m pradadaamyaha.m|


apara.m yu.smaakam uttama.m karmma nindita.m na bhavatu|


yuuya.m samaya.m bahumuulya.m j naatvaa bahi.hsthaan lokaan prati j naanaacaara.m kurudhva.m|


etadartha.m yuuyam asmatto yaad.r"sam aade"sa.m praaptavantastaad.r"sa.m nirvirodhaacaara.m karttu.m svasvakarmma.ni manaa.mmi nidhaatu.m nijakarai"sca kaaryya.m saadhayitu.m yatadhva.m|


apara.m kamapi pratyani.s.tasya phalam ani.s.ta.m kenaapi yanna kriyeta tadartha.m saavadhaanaa bhavata, kintu paraspara.m sarvvaan maanavaa.m"sca prati nitya.m hitaacaari.no bhavata|


yat kimapi paaparuupa.m bhavati tasmaad duura.m ti.s.thata|


ato mameccheya.m yuvatyo vidhavaa vivaaha.m kurvvataam apatyavatyo bhavantu g.rhakarmma kurvvataa ncettha.m vipak.saaya kimapi nindaadvaara.m na dadatu|


devapuujakaanaa.m madhye yu.smaakam aacaara evam uttamo bhavatu yathaa te yu.smaan du.skarmmakaarilokaaniva puna rna nindanta.h k.rpaad.r.s.tidine svacak.surgocariiyasatkriyaabhya ii"svarasya pra"sa.msaa.m kuryyu.h|


ye ca khrii.s.tadharmme yu.smaaka.m sadaacaara.m duu.sayanti te du.skarmmakaari.naamiva yu.smaakam apavaadena yat lajjitaa bhaveyustadartha.m yu.smaakam uttama.h sa.mvedo bhavatu|


ani.s.tasya pari"sodhenaani.s.ta.m nindaayaa vaa pari"sodhena nindaa.m na kurvvanta aa"si.sa.m datta yato yuuyam aa"siradhikaari.no bhavitumaahuutaa iti jaaniitha|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos