Biblia Todo Logo
La Biblia Online

- Anuncios -




रोमियों 12:16 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

16 apara nca yu.smaaka.m manasaa.m parasparam ekobhaavo bhavatu; aparam uccapadam anaakaa"nk.sya niicalokai.h sahaapi maardavam aacarata; svaan j naanino na manyadhva.m|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

16 अपरञ्च युष्माकं मनसां परस्परम् एकोभावो भवतु; अपरम् उच्चपदम् अनाकाङ्क्ष्य नीचलोकैः सहापि मार्दवम् आचरत; स्वान् ज्ञानिनो न मन्यध्वं।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

16 অপৰঞ্চ যুষ্মাকং মনসাং পৰস্পৰম্ একোভাৱো ভৱতু; অপৰম্ উচ্চপদম্ অনাকাঙ্ক্ষ্য নীচলোকৈঃ সহাপি মাৰ্দৱম্ আচৰত; স্ৱান্ জ্ঞানিনো ন মন্যধ্ৱং|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

16 অপরঞ্চ যুষ্মাকং মনসাং পরস্পরম্ একোভাৱো ভৱতু; অপরম্ উচ্চপদম্ অনাকাঙ্ক্ষ্য নীচলোকৈঃ সহাপি মার্দৱম্ আচরত; স্ৱান্ জ্ঞানিনো ন মন্যধ্ৱং|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

16 အပရဉ္စ ယုၐ္မာကံ မနသာံ ပရသ္ပရမ် ဧကောဘာဝေါ ဘဝတု; အပရမ် ဥစ္စပဒမ် အနာကာင်္က္ၐျ နီစလောကဲး သဟာပိ မာရ္ဒဝမ် အာစရတ; သွာန် ဇ္ဉာနိနော န မနျဓွံ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

16 aparanjca yuSmAkaM manasAM parasparam EkObhAvO bhavatu; aparam uccapadam anAkAgkSya nIcalOkaiH sahApi mArdavam Acarata; svAn jnjAninO na manyadhvaM|

Ver Capítulo Copiar




रोमियों 12:16
48 Referencias Cruzadas  

etaani yadyad yuvaa.m "s.r.nutha.h pa"syatha"sca gatvaa tadvaarttaa.m yohana.m gadata.m|


yu.smaakama.m samiipe daridraa.h satatamevaasate, kintu yu.smaakamantikeha.m naase satata.m|


kintu yadaa bhejya.m karo.si tadaa daridra"su.skakarakha njaandhaan nimantraya,


pa"scaat sa "si.syaan prati d.r.s.ti.m kutvaa jagaada, he daridraa yuuya.m dhanyaa yata ii"svariiye raajye vo.adhikaarosti|


apara nca pratyayakaarilokasamuuhaa ekamanasa ekacittiibhuuya sthitaa.h| te.saa.m kepi nijasampatti.m sviiyaa.m naajaanan kintu te.saa.m sarvvaa.h sampattya.h saadhaara.nyena sthitaa.h|


bhadram, apratyayakaara.naat te vibhinnaa jaataastathaa vi"svaasakaara.naat tva.m ropito jaatastasmaad aha"nkaaram ak.rtvaa sasaadhvaso bhava|


he bhraataro yu.smaakam aatmaabhimaano yanna jaayate tadartha.m mamed.r"sii vaa nchaa bhavati yuuya.m etanniguu.dhatattvam ajaananto yanna ti.s.thatha; vastuto yaavatkaala.m sampuur.naruupe.na bhinnade"sinaa.m sa.mgraho na bhavi.syati taavatkaalam a.m"satvena israayeliiyalokaanaam andhataa sthaasyati;


ka"scidapi jano yogyatvaadadhika.m sva.m na manyataa.m kintu ii"svaro yasmai pratyayasya yatparimaa.nam adadaat sa tadanusaarato yogyaruupa.m sva.m manutaam, ii"svaraad anugraha.m praapta.h san yu.smaakam ekaika.m janam ityaaj naapayaami|


sahi.s.nutaasaantvanayoraakaro ya ii"svara.h sa eva.m karotu yat prabhu ryii"sukhrii.s.ta iva yu.smaakam ekajano.anyajanena saarddha.m manasa aikyam aacaret;


paapa.m prati m.rtaa vaya.m punastasmin katham jiivi.syaama.h?


he bhraatara.h, asmaaka.m prabhuyii"sukhrii.s.tasya naamnaa yu.smaan vinaye.aha.m sarvvai ryu.smaabhirekaruupaa.ni vaakyaani kathyantaa.m yu.smanmadhye bhinnasa"nghaataa na bhavantu manovicaarayoraikyena yu.smaaka.m siddhatva.m bhavatu|


kopi sva.m na va ncayataa.m| yu.smaaka.m ka"scana cedihalokasya j naanena j naanavaanahamiti budhyate tarhi sa yat j naanii bhavet tadartha.m muu.dho bhavatu|


khrii.s.tasya k.rte vaya.m muu.dhaa.h kintu yuuya.m khrii.s.tena j naanina.h, vaya.m durbbalaa yuuya nca sabalaa.h, yuuya.m sammaanitaa vaya ncaapamaanitaa.h|


aha.m yu.smaan trapayitumicchan vadaami y.r.smanmadhye kimeko.api manu.syastaad.rg buddhimaannahi yo bhraat.rvivaadavicaara.ne samartha.h syaat?


ata.h ka"scana yadi manyate mama j naanamaasta iti tarhi tena yaad.r"sa.m j naana.m ce.s.titavya.m taad.r"sa.m kimapi j naanamadyaapi na labdha.m|


he bhraatara.h, "se.se vadaami yuuyam aanandata siddhaa bhavata paraspara.m prabodhayata, ekamanaso bhavata pra.nayabhaavam aacarata| prema"saantyoraakara ii"svaro yu.smaaka.m sahaayo bhuuyaat|


yuuya.m saavadhaanaa bhuutvaa khrii.s.tasya susa.mvaadasyopayuktam aacaara.m kurudhva.m yato.aha.m yu.smaan upaagatya saak.saat kurvvan ki.m vaa duure ti.s.than yu.smaaka.m yaa.m vaarttaa.m "srotum icchaami seya.m yuuyam ekaatmaanasti.s.thatha, ekamanasaa susa.mvaadasambandhiiyavi"svaasasya pak.se yatadhve, vipak.sai"sca kenaapi prakaare.na na vyaakuliikriyadhva iti|


kintu vaya.m yadyad avagataa aasmastatraasmaabhireko vidhiraacaritavya ekabhaavai rbhavitavya nca|


he ivadiye he suntukhi yuvaa.m prabhau ekabhaave bhavatam etad aha.m praarthaye|


yuuyam aacaare nirlobhaa bhavata vidyamaanavi.saye santu.syata ca yasmaad ii"svara eveda.m kathitavaan, yathaa, "tvaa.m na tyak.syaami na tvaa.m haasyaami|"


vi"se.sato yuuya.m sarvva ekamanasa.h paradu.hkhai rdu.hkhitaa bhraat.rprami.na.h k.rpaavanta.h priitibhaavaa"sca bhavata|


aparam a.m"saanaam adhikaari.na iva na prabhavata kintu v.rndasya d.r.s.taantasvaruupaa bhavata|


samiti.m pratyaha.m patra.m likhitavaan kintu te.saa.m madhye yo diyatriphi.h pradhaanaayate so .asmaan na g.rhlaati|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos