रोमियों 12:16 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script16 apara nca yu.smaaka.m manasaa.m parasparam ekobhaavo bhavatu; aparam uccapadam anaakaa"nk.sya niicalokai.h sahaapi maardavam aacarata; svaan j naanino na manyadhva.m| Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari16 अपरञ्च युष्माकं मनसां परस्परम् एकोभावो भवतु; अपरम् उच्चपदम् अनाकाङ्क्ष्य नीचलोकैः सहापि मार्दवम् आचरत; स्वान् ज्ञानिनो न मन्यध्वं। Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script16 অপৰঞ্চ যুষ্মাকং মনসাং পৰস্পৰম্ একোভাৱো ভৱতু; অপৰম্ উচ্চপদম্ অনাকাঙ্ক্ষ্য নীচলোকৈঃ সহাপি মাৰ্দৱম্ আচৰত; স্ৱান্ জ্ঞানিনো ন মন্যধ্ৱং| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script16 অপরঞ্চ যুষ্মাকং মনসাং পরস্পরম্ একোভাৱো ভৱতু; অপরম্ উচ্চপদম্ অনাকাঙ্ক্ষ্য নীচলোকৈঃ সহাপি মার্দৱম্ আচরত; স্ৱান্ জ্ঞানিনো ন মন্যধ্ৱং| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script16 အပရဉ္စ ယုၐ္မာကံ မနသာံ ပရသ္ပရမ် ဧကောဘာဝေါ ဘဝတု; အပရမ် ဥစ္စပဒမ် အနာကာင်္က္ၐျ နီစလောကဲး သဟာပိ မာရ္ဒဝမ် အာစရတ; သွာန် ဇ္ဉာနိနော န မနျဓွံ၊ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script16 aparanjca yuSmAkaM manasAM parasparam EkObhAvO bhavatu; aparam uccapadam anAkAgkSya nIcalOkaiH sahApi mArdavam Acarata; svAn jnjAninO na manyadhvaM| Ver Capítulo |
he bhraataro yu.smaakam aatmaabhimaano yanna jaayate tadartha.m mamed.r"sii vaa nchaa bhavati yuuya.m etanniguu.dhatattvam ajaananto yanna ti.s.thatha; vastuto yaavatkaala.m sampuur.naruupe.na bhinnade"sinaa.m sa.mgraho na bhavi.syati taavatkaalam a.m"satvena israayeliiyalokaanaam andhataa sthaasyati;
yuuya.m saavadhaanaa bhuutvaa khrii.s.tasya susa.mvaadasyopayuktam aacaara.m kurudhva.m yato.aha.m yu.smaan upaagatya saak.saat kurvvan ki.m vaa duure ti.s.than yu.smaaka.m yaa.m vaarttaa.m "srotum icchaami seya.m yuuyam ekaatmaanasti.s.thatha, ekamanasaa susa.mvaadasambandhiiyavi"svaasasya pak.se yatadhve, vipak.sai"sca kenaapi prakaare.na na vyaakuliikriyadhva iti|