Biblia Todo Logo
La Biblia Online

- Anuncios -




रोमियों 12:13 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

13 pavitraa.naa.m diinataa.m duuriikurudhvam atithisevaayaam anurajyadhvam|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

13 पवित्राणां दीनतां दूरीकुरुध्वम् अतिथिसेवायाम् अनुरज्यध्वम्।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

13 পৱিত্ৰাণাং দীনতাং দূৰীকুৰুধ্ৱম্ অতিথিসেৱাযাম্ অনুৰজ্যধ্ৱম্|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

13 পৱিত্রাণাং দীনতাং দূরীকুরুধ্ৱম্ অতিথিসেৱাযাম্ অনুরজ্যধ্ৱম্|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

13 ပဝိတြာဏာံ ဒီနတာံ ဒူရီကုရုဓွမ် အတိထိသေဝါယာမ် အနုရဇျဓွမ်၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

13 pavitrANAM dInatAM dUrIkurudhvam atithisEvAyAm anurajyadhvam|

Ver Capítulo Copiar




रोमियों 12:13
30 Referencias Cruzadas  

yato bubhuk.sitaaya mahya.m bhojyam adatta, pipaasitaaya peyamadatta, vide"sina.m maa.m svasthaanamanayata,


kintu sa ta.m d.r.s.tvaa bhiito.akathayat, he prabho ki.m? tadaa tamavadat tava praarthanaa daanaadi ca saak.sisvaruupa.m bhuutve"svarasya gocaramabhavat|


tanmuulyamaaniiya preritaanaa.m cara.ne.su tai.h sthaapita.m; tata.h pratyeka"sa.h prayojanaanusaare.na dattamabhavat|


tathaa ya upade.s.taa bhavati sa upadi"satu ya"sca daataa sa saralatayaa dadaatu yastvadhipati.h sa yatnenaadhipatitva.m karotu ya"sca dayaalu.h sa h.r.s.tamanasaa dayataam|


he bhraatara.h, aha.m yu.smaan idam abhiyaace stiphaanasya parijanaa aakhaayaade"sasya prathamajaataphalasvaruupaa.h, pavitralokaanaa.m paricaryyaayai ca ta aatmano nyavedayan iti yu.smaabhi rj naayate|


pavitralokaanaam upakaaraarthakasevaamadhi yu.smaan prati mama likhana.m ni.sprayojana.m|


etayopakaarasevayaa pavitralokaanaam arthaabhaavasya pratiikaaro jaayata iti kevala.m nahi kintvii"scarasya dhanyavaado.api baahulyenotpaadyate|


ato yaavat samayasti.s.thati taavat sarvvaan prati vi"se.sato vi"svaasave"smavaasina.h pratyasmaabhi rhitaacaara.h karttavya.h|


ato.adhyak.se.naaninditenaikasyaa yo.sito bhartraa parimitabhogena sa.myatamanasaa sabhyenaatithisevakena "sik.sa.ne nipu.nena


saa yat "si"supo.sa.nenaatithisevanena pavitralokaanaa.m cara.naprak.saalanena kli.s.taanaam upakaare.na sarvvavidhasatkarmmaacara.nena ca satkarmmakara.naat sukhyaatipraaptaa bhavet tadapyaava"syaka.m|


kintvatithisevakena sallokaanuraagi.naa viniitena nyaayyena dhaarmmike.na jitendriye.na ca bhavitavya.m,


aparam asmadiiyalokaa yanni.sphalaa na bhaveyustadartha.m prayojaniiyopakaaraayaa satkarmmaa.nyanu.s.thaatu.m "sik.santaa.m|


he bhraata.h, tvayaa pavitralokaanaa.m praa.na aapyaayitaa abhavan etasmaat tava premnaasmaaka.m mahaan aananda.h saantvanaa ca jaata.h|


apara nca paropakaaro daana nca yu.smaabhi rna vismaryyataa.m yatastaad.r"sa.m balidaanam ii"svaraaya rocate|


yatastayaa pracchannaruupe.na divyaduutaa.h ke.saa ncid atithayo.abhavan|


yato yu.smaabhi.h pavitralokaanaa.m ya upakaaro .akaari kriyate ca tene"svarasya naamne prakaa"sita.m prema "srama nca vismarttum ii"svaro.anyaayakaarii na bhavati|


kaatarokti.m vinaa parasparam aatithya.m k.rruta|


saa.msaarikajiivikaapraapto yo jana.h svabhraatara.m diina.m d.r.s.tvaa tasmaat sviiyadayaa.m ru.naddhi tasyaantara ii"svarasya prema katha.m ti.s.thet?


he priya, bhraat.rn prati vi"se.satastaan vide"sino bh.rाt.rn prati tvayaa yadyat k.rta.m tat sarvva.m vi"svaasino yogya.m|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos