Biblia Todo Logo
La Biblia Online

- Anuncios -




रोमियों 12:10 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

10 apara.m bhraat.rtvapremnaa paraspara.m priiyadhva.m samaadaraad eko.aparajana.m "sre.s.tha.m jaaniidhvam|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

10 अपरं भ्रातृत्वप्रेम्ना परस्परं प्रीयध्वं समादराद् एकोऽपरजनं श्रेष्ठं जानीध्वम्।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

10 অপৰং ভ্ৰাতৃৎৱপ্ৰেম্না পৰস্পৰং প্ৰীযধ্ৱং সমাদৰাদ্ একোঽপৰজনং শ্ৰেষ্ঠং জানীধ্ৱম্|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

10 অপরং ভ্রাতৃৎৱপ্রেম্না পরস্পরং প্রীযধ্ৱং সমাদরাদ্ একোঽপরজনং শ্রেষ্ঠং জানীধ্ৱম্|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

10 အပရံ ဘြာတၖတွပြေမ္နာ ပရသ္ပရံ ပြီယဓွံ သမာဒရာဒ် ဧကော'ပရဇနံ ၑြေၐ္ဌံ ဇာနီဓွမ်၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

10 aparaM bhrAtRtvaprEmnA parasparaM prIyadhvaM samAdarAd EkO'parajanaM zrESThaM jAnIdhvam|

Ver Capítulo Copiar




रोमियों 12:10
30 Referencias Cruzadas  

kintu yu.smaaka.m madhye na tathaa bhavet, yu.smaaka.m ya.h ka"scit mahaan bubhuu.sati, sa yu.smaan seveta;


asmaat kaara.naadeva tva.m nimantrito gatvaa.apradhaanasthaana upavi"sa, tato nimantrayitaagatya vadi.syati, he bandho proccasthaana.m gatvopavi"sa, tathaa sati bhojanopavi.s.taanaa.m sakalaanaa.m saak.saat tva.m maanyo bhavi.syasi|


yuuya.m paraspara.m priiyadhvam aham ityaaj naapayaami|


he pitaste.saa.m sarvve.saam ekatva.m bhavatu tava yathaa mayi mama ca yathaa tvayyekatva.m tathaa te.saamapyaavayorekatva.m bhavatu tena tva.m maa.m preritavaan iti jagato lokaa.h pratiyantu|


apara nca pratyayakaarilokasamuuhaa ekamanasa ekacittiibhuuya sthitaa.h| te.saa.m kepi nijasampatti.m sviiyaa.m naajaanan kintu te.saa.m sarvvaa.h sampattya.h saadhaara.nyena sthitaa.h|


asmaat karagraahi.ne kara.m datta, tathaa "sulkagraahi.ne "sulka.m datta, apara.m yasmaad bhetavya.m tasmaad bibhiita, ya"sca samaadara.niiyasta.m samaadriyadhvam; ittha.m yasya yat praapya.m tat tasmai datta|


he bhraatara.h, yuuya.m svaatantryaartham aahuutaa aadhve kintu tatsvaatantryadvaare.na "saariirikabhaavo yu.smaan na pravi"satu| yuuya.m premnaa paraspara.m paricaryyaa.m kurudhva.m|


ki nca premaananda.h "saanti"scirasahi.s.nutaa hitai.sitaa bhadratva.m vi"svaasyataa titik.saa


khrii.s.te yii"sau tvakchedaatvakchedayo.h kimapi gu.na.m naasti kintu premnaa saphalo vi"svaasa eva gu.nayukta.h|


virodhaad darpaad vaa kimapi maa kuruta kintu namratayaa svebhyo.aparaan vi"si.s.taan manyadhva.m|


vaya.m sadaa yu.smadartha.m praarthanaa.m kurvvanta.h svarge nihitaayaa yu.smaaka.m bhaavisampada.h kaara.naat svakiiyaprabho ryii"sukhrii.s.tasya taatam ii"svara.m dhanya.m vadaama.h|


bhraat.r.su premakara.namadhi yu.smaan prati mama likhana.m ni.sprayojana.m yato yuuya.m paraspara.m premakara.naaye"svara"sik.sitaa lokaa aadhve|


he bhraatara.h, yu.smaaka.m k.rte sarvvadaa yathaayogyam ii"svarasya dhanyavaado .asmaabhi.h karttavya.h, yato heto ryu.smaaka.m vi"svaasa uttarottara.m varddhate parasparam ekaikasya prema ca bahuphala.m bhavati|


bhraat.r.su prema ti.s.thatu| atithisevaa yu.smaabhi rna vismaryyataa.m


yuuyam aatmanaa satyamatasyaaj naagraha.nadvaaraa ni.skapa.taaya bhraat.rpremne paavitamanaso bhuutvaa nirmmalaanta.hkara.nai.h paraspara.m gaa.dha.m prema kuruta|


sarvvaan samaadriyadhva.m bhraat.rvarge priiyadhvam ii"svaraad bibhiita bhuupaala.m sammanyadhva.m|


he yuvaana.h, yuuyamapi praaciinalokaanaa.m va"syaa bhavata sarvve ca sarvve.saa.m va"siibhuuya namrataabhara.nena bhuu.sitaa bhavata, yata.h,aatmaabhimaanilokaanaa.m vipak.so bhavatii"svara.h| kintu tenaiva namrebhya.h prasaadaad diiyate vara.h|


ii"svarabhaktau bhraat.rsnehe ca prema yu"nkta|


he priyatamaa.h, asmaasu yadii"svare.naitaad.r"sa.m prema k.rta.m tarhi paraspara.m prema karttum asmaakamapyucita.m|


ii"svare .aha.m priiya ityuktvaa ya.h ka"scit svabhraatara.m dve.s.ti so .an.rtavaadii| sa ya.m d.r.s.tavaan tasmin svabhraatari yadi na priiyate tarhi yam ii"svara.m na d.r.s.tavaan katha.m tasmin prema karttu.m "saknuyaat?


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos