रोमियों 11:8 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script8 yathaa likhitam aaste, ghoranidraalutaabhaava.m d.r.s.tihiine ca locane| kar.nau "srutivihiinau ca pradadau tebhya ii"svara.h|| Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari8 यथा लिखितम् आस्ते, घोरनिद्रालुताभावं दृष्टिहीने च लोचने। कर्णौ श्रुतिविहीनौ च प्रददौ तेभ्य ईश्वरः॥ Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script8 যথা লিখিতম্ আস্তে, ঘোৰনিদ্ৰালুতাভাৱং দৃষ্টিহীনে চ লোচনে| কৰ্ণৌ শ্ৰুতিৱিহীনৌ চ প্ৰদদৌ তেভ্য ঈশ্ৱৰঃ|| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script8 যথা লিখিতম্ আস্তে, ঘোরনিদ্রালুতাভাৱং দৃষ্টিহীনে চ লোচনে| কর্ণৌ শ্রুতিৱিহীনৌ চ প্রদদৌ তেভ্য ঈশ্ৱরঃ|| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script8 ယထာ လိခိတမ် အာသ္တေ, ဃောရနိဒြာလုတာဘာဝံ ဒၖၐ္ဋိဟီနေ စ လောစနေ၊ ကရ္ဏော် ၑြုတိဝိဟီနော် စ ပြဒဒေါ် တေဘျ ဤၑွရး။ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script8 yathA likhitam AstE, ghOranidrAlutAbhAvaM dRSTihInE ca lOcanE| karNau zrutivihInau ca pradadau tEbhya IzvaraH|| Ver Capítulo |