Biblia Todo Logo
La Biblia Online

- Anuncios -




रोमियों 11:33 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

33 aho ii"svarasya j naanabuddhiruupayo rdhanayo.h kiid.rk praacuryya.m| tasya raaja"saasanasya tattva.m kiid.rg apraapya.m| tasya maargaa"sca kiid.rg anupalak.syaa.h|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

33 अहो ईश्वरस्य ज्ञानबुद्धिरूपयो र्धनयोः कीदृक् प्राचुर्य्यं। तस्य राजशासनस्य तत्त्वं कीदृग् अप्राप्यं। तस्य मार्गाश्च कीदृग् अनुपलक्ष्याः।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

33 অহো ঈশ্ৱৰস্য জ্ঞানবুদ্ধিৰূপযো ৰ্ধনযোঃ কীদৃক্ প্ৰাচুৰ্য্যং| তস্য ৰাজশাসনস্য তত্ত্ৱং কীদৃগ্ অপ্ৰাপ্যং| তস্য মাৰ্গাশ্চ কীদৃগ্ অনুপলক্ষ্যাঃ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

33 অহো ঈশ্ৱরস্য জ্ঞানবুদ্ধিরূপযো র্ধনযোঃ কীদৃক্ প্রাচুর্য্যং| তস্য রাজশাসনস্য তত্ত্ৱং কীদৃগ্ অপ্রাপ্যং| তস্য মার্গাশ্চ কীদৃগ্ অনুপলক্ষ্যাঃ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

33 အဟော ဤၑွရသျ ဇ္ဉာနဗုဒ္ဓိရူပယော ရ္ဓနယေား ကီဒၖက် ပြာစုရျျံ၊ တသျ ရာဇၑာသနသျ တတ္တွံ ကီဒၖဂ် အပြာပျံ၊ တသျ မာရ္ဂာၑ္စ ကီဒၖဂ် အနုပလက္ၐျား၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

33 ahO Izvarasya jnjAnabuddhirUpayO rdhanayOH kIdRk prAcuryyaM| tasya rAjazAsanasya tattvaM kIdRg aprApyaM| tasya mArgAzca kIdRg anupalakSyAH|

Ver Capítulo Copiar




रोमियों 11:33
38 Referencias Cruzadas  

apara.m tava manasa.h parivarttana.m karttum i"svarasyaanugraho bhavati tanna buddhvaa tva.m ki.m tadiiyaanugrahak.samaacirasahi.s.nutvanidhi.m tucchiikaro.si?


apara nca vibhavapraaptyartha.m puurvva.m niyuktaanyanugrahapaatraa.ni prati nijavibhavasya baahulya.m prakaa"sayitu.m kevalayihuudinaa.m nahi bhinnade"sinaamapi madhyaad


aparamii"svara.h svaatmanaa tadasmaaka.m saak.saat praakaa"sayat; yata aatmaa sarvvamevaanusandhatte tena ce"svarasya marmmatattvamapi budhyate|


vaya.m tasya "so.nitena muktim arthata.h paapak.samaa.m labdhavanta.h|


ittha.m sa khrii.s.tena yii"sunaasmaan prati svahitai.sitayaa bhaaviyuge.su svakiiyaanugrahasyaanupama.m nidhi.m prakaa"sayitum icchati|


yata ii"svarasya naanaaruupa.m j naana.m yat saamprata.m samityaa svarge praadhaanyaparaakramayuktaanaa.m duutaanaa.m nika.te prakaa"syate tadartha.m sa yii"sunaa khrii.s.tena sarvvaa.ni s.r.s.tavaan|


tasyaatmanaa yu.smaakam aantarikapuru.sasya "sakte rv.rddhi.h kriyataa.m|


ittha.m prasthataayaa diirghataayaa gabhiirataayaa uccataayaa"sca bodhaaya sarvvai.h pavitralokai.h praapya.m saamarthya.m yu.smaabhi rlabhyataa.m,


sarvve.saa.m pavitralokaanaa.m k.sudratamaaya mahya.m varo.ayam adaayi yad bhinnajaatiiyaanaa.m madhye bodhaagayasya gu.nanidhe.h khrii.s.tasya ma"ngalavaarttaa.m pracaarayaami,


yato bhinnajaatiiyaanaa.m madhye tat niguu.dhavaakya.m kiid.rggauravanidhisambalita.m tat pavitralokaan j naapayitum ii"svaro.abhyala.sat| yu.smanmadhyavarttii khrii.s.ta eva sa nidhi rgairavaa"saabhuumi"sca|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos