रोमियों 11:28 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script28 susa.mvaadaat te yu.smaaka.m vipak.saa abhavan kintvabhirucitatvaat te pit.rlokaanaa.m k.rte priyapaatraa.ni bhavanti| Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari28 सुसंवादात् ते युष्माकं विपक्षा अभवन् किन्त्वभिरुचितत्वात् ते पितृलोकानां कृते प्रियपात्राणि भवन्ति। Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script28 সুসংৱাদাৎ তে যুষ্মাকং ৱিপক্ষা অভৱন্ কিন্ত্ৱভিৰুচিতৎৱাৎ তে পিতৃলোকানাং কৃতে প্ৰিযপাত্ৰাণি ভৱন্তি| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script28 সুসংৱাদাৎ তে যুষ্মাকং ৱিপক্ষা অভৱন্ কিন্ত্ৱভিরুচিতৎৱাৎ তে পিতৃলোকানাং কৃতে প্রিযপাত্রাণি ভৱন্তি| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script28 သုသံဝါဒါတ် တေ ယုၐ္မာကံ ဝိပက္ၐာ အဘဝန် ကိန္တွဘိရုစိတတွာတ် တေ ပိတၖလောကာနာံ ကၖတေ ပြိယပါတြာဏိ ဘဝန္တိ၊ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script28 susaMvAdAt tE yuSmAkaM vipakSA abhavan kintvabhirucitatvAt tE pitRlOkAnAM kRtE priyapAtrANi bhavanti| Ver Capítulo |