रोमियों 11:24 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script24 vanyajitav.rk.sasya "saakhaa san tva.m yadi tata"schinno riitivyatyayenottamajitav.rk.se roेेpito.abhavastarhi tasya v.rk.sasya sviiyaa yaa.h "saakhaastaa.h ki.m puna.h svav.rk.se sa.mlagitu.m na "saknuvanti? Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari24 वन्यजितवृक्षस्य शाखा सन् त्वं यदि ततश्छिन्नो रीतिव्यत्ययेनोत्तमजितवृक्षे रोेेपितोऽभवस्तर्हि तस्य वृक्षस्य स्वीया याः शाखास्ताः किं पुनः स्ववृक्षे संलगितुं न शक्नुवन्ति? Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script24 ৱন্যজিতৱৃক্ষস্য শাখা সন্ ৎৱং যদি ততশ্ছিন্নো ৰীতিৱ্যত্যযেনোত্তমজিতৱৃক্ষে ৰোेेপিতোঽভৱস্তৰ্হি তস্য ৱৃক্ষস্য স্ৱীযা যাঃ শাখাস্তাঃ কিং পুনঃ স্ৱৱৃক্ষে সংলগিতুং ন শক্নুৱন্তি? Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script24 ৱন্যজিতৱৃক্ষস্য শাখা সন্ ৎৱং যদি ততশ্ছিন্নো রীতিৱ্যত্যযেনোত্তমজিতৱৃক্ষে রোेेপিতোঽভৱস্তর্হি তস্য ৱৃক্ষস্য স্ৱীযা যাঃ শাখাস্তাঃ কিং পুনঃ স্ৱৱৃক্ষে সংলগিতুং ন শক্নুৱন্তি? Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script24 ဝနျဇိတဝၖက္ၐသျ ၑာခါ သန် တွံ ယဒိ တတၑ္ဆိန္နော ရီတိဝျတျယေနောတ္တမဇိတဝၖက္ၐေ ရောेेပိတော'ဘဝသ္တရှိ တသျ ဝၖက္ၐသျ သွီယာ ယား ၑာခါသ္တား ကိံ ပုနး သွဝၖက္ၐေ သံလဂိတုံ န ၑက္နုဝန္တိ? Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script24 vanyajitavRkSasya zAkhA san tvaM yadi tatazchinnO rItivyatyayEnOttamajitavRkSE rOेेpitO'bhavastarhi tasya vRkSasya svIyA yAH zAkhAstAH kiM punaH svavRkSE saMlagituM na zaknuvanti? Ver Capítulo |
he bhraataro yu.smaakam aatmaabhimaano yanna jaayate tadartha.m mamed.r"sii vaa nchaa bhavati yuuya.m etanniguu.dhatattvam ajaananto yanna ti.s.thatha; vastuto yaavatkaala.m sampuur.naruupe.na bhinnade"sinaa.m sa.mgraho na bhavi.syati taavatkaalam a.m"satvena israayeliiyalokaanaam andhataa sthaasyati;