रोमियों 11:20 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script20 bhadram, apratyayakaara.naat te vibhinnaa jaataastathaa vi"svaasakaara.naat tva.m ropito jaatastasmaad aha"nkaaram ak.rtvaa sasaadhvaso bhava| Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari20 भद्रम्, अप्रत्ययकारणात् ते विभिन्ना जातास्तथा विश्वासकारणात् त्वं रोपितो जातस्तस्माद् अहङ्कारम् अकृत्वा ससाध्वसो भव। Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script20 ভদ্ৰম্, অপ্ৰত্যযকাৰণাৎ তে ৱিভিন্না জাতাস্তথা ৱিশ্ৱাসকাৰণাৎ ৎৱং ৰোপিতো জাতস্তস্মাদ্ অহঙ্কাৰম্ অকৃৎৱা সসাধ্ৱসো ভৱ| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script20 ভদ্রম্, অপ্রত্যযকারণাৎ তে ৱিভিন্না জাতাস্তথা ৱিশ্ৱাসকারণাৎ ৎৱং রোপিতো জাতস্তস্মাদ্ অহঙ্কারম্ অকৃৎৱা সসাধ্ৱসো ভৱ| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script20 ဘဒြမ်, အပြတျယကာရဏာတ် တေ ဝိဘိန္နာ ဇာတာသ္တထာ ဝိၑွာသကာရဏာတ် တွံ ရောပိတော ဇာတသ္တသ္မာဒ် အဟင်္ကာရမ် အကၖတွာ သသာဓွသော ဘဝ၊ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script20 bhadram, apratyayakAraNAt tE vibhinnA jAtAstathA vizvAsakAraNAt tvaM rOpitO jAtastasmAd ahagkAram akRtvA sasAdhvasO bhava| Ver Capítulo |