रोमियों 11:10 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script10 bhavi.syanti tathaandhaaste netrai.h pa"syanti no yathaa| vepathu.h ka.tide"sasya te.saa.m nitya.m bhavi.syati|| Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari10 भविष्यन्ति तथान्धास्ते नेत्रैः पश्यन्ति नो यथा। वेपथुः कटिदेशस्य तेषां नित्यं भविष्यति॥ Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script10 ভৱিষ্যন্তি তথান্ধাস্তে নেত্ৰৈঃ পশ্যন্তি নো যথা| ৱেপথুঃ কটিদেশস্য তেষাং নিত্যং ভৱিষ্যতি|| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script10 ভৱিষ্যন্তি তথান্ধাস্তে নেত্রৈঃ পশ্যন্তি নো যথা| ৱেপথুঃ কটিদেশস্য তেষাং নিত্যং ভৱিষ্যতি|| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script10 ဘဝိၐျန္တိ တထာန္ဓာသ္တေ နေတြဲး ပၑျန္တိ နော ယထာ၊ ဝေပထုး ကဋိဒေၑသျ တေၐာံ နိတျံ ဘဝိၐျတိ။ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script10 bhaviSyanti tathAndhAstE nEtraiH pazyanti nO yathA| vEpathuH kaTidEzasya tESAM nityaM bhaviSyati|| Ver Capítulo |