Biblia Todo Logo
La Biblia Online

- Anuncios -




रोमियों 10:9 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

9 vastuta.h prabhu.m yii"su.m yadi vadanena sviikaro.si, tathe"svarasta.m "sma"saanaad udasthaapayad iti yadyanta.hkara.nena vi"svasi.si tarhi paritraa.na.m lapsyase|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

9 वस्तुतः प्रभुं यीशुं यदि वदनेन स्वीकरोषि, तथेश्वरस्तं श्मशानाद् उदस्थापयद् इति यद्यन्तःकरणेन विश्वसिषि तर्हि परित्राणं लप्स्यसे।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

9 ৱস্তুতঃ প্ৰভুং যীশুং যদি ৱদনেন স্ৱীকৰোষি, তথেশ্ৱৰস্তং শ্মশানাদ্ উদস্থাপযদ্ ইতি যদ্যন্তঃকৰণেন ৱিশ্ৱসিষি তৰ্হি পৰিত্ৰাণং লপ্স্যসে|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

9 ৱস্তুতঃ প্রভুং যীশুং যদি ৱদনেন স্ৱীকরোষি, তথেশ্ৱরস্তং শ্মশানাদ্ উদস্থাপযদ্ ইতি যদ্যন্তঃকরণেন ৱিশ্ৱসিষি তর্হি পরিত্রাণং লপ্স্যসে|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

9 ဝသ္တုတး ပြဘုံ ယီၑုံ ယဒိ ဝဒနေန သွီကရောၐိ, တထေၑွရသ္တံ ၑ္မၑာနာဒ် ဥဒသ္ထာပယဒ် ဣတိ ယဒျန္တးကရဏေန ဝိၑွသိၐိ တရှိ ပရိတြာဏံ လပ္သျသေ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

9 vastutaH prabhuM yIzuM yadi vadanEna svIkarOSi, tathEzvarastaM zmazAnAd udasthApayad iti yadyantaHkaraNEna vizvasiSi tarhi paritrANaM lapsyasE|

Ver Capítulo Copiar




रोमियों 10:9
22 Referencias Cruzadas  

apara.m yu.smabhya.m kathayaami ya.h ka"scin maanu.saa.naa.m saak.saan maa.m sviikaroti manu.syaputra ii"svaraduutaanaa.m saak.saat ta.m sviikari.syati|


yihuudiiyaanaa.m bhayaat tasya pitarau vaakyamidam avadataa.m yata.h kopi manu.syo yadi yii"sum abhi.sikta.m vadati tarhi sa bhajanag.rhaad duuriikaari.syate yihuudiiyaa iti mantra.naam akurvvan


pa"scaat tau svag.rhamaaniiya tayo.h sammukhe khaadyadravyaa.ni sthaapitavaan tathaa sa svaya.m tadiiyaa.h sarvve parivaaraa"sce"svare vi"svasanta.h saananditaa abhavan|


kintvii"svarasta.m nidhanasya bandhanaanmocayitvaa udasthaapayat yata.h sa m.rtyunaa baddhasti.s.thatiiti na sambhavati|


ata.h parame"svara ena.m yii"su.m "sma"saanaad udasthaapayat tatra vaya.m sarvve saak.si.na aasmahe|


ittha.m maarge.na gacchantau jalaa"sayasya samiipa upasthitau; tadaa kliibo.avaadiit pa"syaatra sthaane jalamaaste mama majjane kaa baadhaa?


yasmaat pu.nyapraaptyartham anta.hkara.nena vi"svasitavya.m paritraa.naartha nca vadanena sviikarttavya.m|


yaad.r"sa.m likhitam aaste, pare"sa.h "sapatha.m kurvvan vaakyametat puraavadat| sarvvo jana.h samiipe me jaanupaata.m kari.syati| jihvaikaikaa tathe"sasya nighnatva.m sviikari.syati|


yato jiivanto m.rtaa"scetyubhaye.saa.m lokaanaa.m prabhutvapraaptyartha.m khrii.s.to m.rta utthita.h punarjiivita"sca|


yato.asmaaka.m paapanaa"saartha.m samarpito.asmaaka.m pu.nyapraaptyartha ncotthaapito.abhavat yo.asmaaka.m prabhu ryii"sustasyotthaapayitarii"svare


apara.m tebhyo da.n.dadaanaaj naa vaa kena kari.syate? yo.asmannimitta.m praa.naan tyaktavaan kevala.m tanna kintu m.rtaga.namadhyaad utthitavaan, api ce"svarasya dak.si.ne paar"sve ti.s.than adyaapyasmaaka.m nimitta.m praarthata evambhuuto ya.h khrii.s.ta.h ki.m tena?


iti hetoraha.m yu.smabhya.m nivedayaami, ii"svarasyaatmanaa bhaa.samaa.na.h ko.api yii"su.m "sapta iti na vyaaharati, puna"sca pavitre.naatmanaa viniita.m vinaanya.h ko.api yii"su.m prabhuriti vyaaharttu.m na "saknoti|


taatasthe"svarasya mahimne ca yii"sukhrii.s.ta.h prabhuriti jihvaabhi.h sviikarttavya.m|


yatastenaiva m.rtaga.naat tasyotthaapayitari tasmai gauravadaatari ce"svare vi"svasitha tasmaad ii"svare yu.smaaka.m vi"svaasa.h pratyaa"saa caaste|


yii"surii"svarasya putra etad yenaa"ngiikriyate tasmin ii"svarasti.s.thati sa ce"svare ti.s.thati|


yato bahava.h prava ncakaa jagat pravi"sya yii"sukhrii.s.to naraavataaro bhuutvaagata etat naa"ngiikurvvanti sa eva prava ncaka.h khrii.s.taari"scaasti|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos