Biblia Todo Logo
La Biblia Online

- Anuncios -




रोमियों 10:6 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

6 kintu pratyayena yat pu.nya.m tad etaad.r"sa.m vaakya.m vadati, ka.h svargam aaruhya khrii.s.tam avarohayi.syati?

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

6 किन्तु प्रत्ययेन यत् पुण्यं तद् एतादृशं वाक्यं वदति, कः स्वर्गम् आरुह्य ख्रीष्टम् अवरोहयिष्यति?

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

6 কিন্তু প্ৰত্যযেন যৎ পুণ্যং তদ্ এতাদৃশং ৱাক্যং ৱদতি, কঃ স্ৱৰ্গম্ আৰুহ্য খ্ৰীষ্টম্ অৱৰোহযিষ্যতি?

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

6 কিন্তু প্রত্যযেন যৎ পুণ্যং তদ্ এতাদৃশং ৱাক্যং ৱদতি, কঃ স্ৱর্গম্ আরুহ্য খ্রীষ্টম্ অৱরোহযিষ্যতি?

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

6 ကိန္တု ပြတျယေန ယတ် ပုဏျံ တဒ် ဧတာဒၖၑံ ဝါကျံ ဝဒတိ, ကး သွရ္ဂမ် အာရုဟျ ခြီၐ္ဋမ် အဝရောဟယိၐျတိ?

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

6 kintu pratyayEna yat puNyaM tad EtAdRzaM vAkyaM vadati, kaH svargam Aruhya khrISTam avarOhayiSyati?

Ver Capítulo Copiar




रोमियों 10:6
15 Referencias Cruzadas  

ya.h svargaadavaruhya jagate jiivana.m dadaati sa ii"svaradattabhak.syaruupa.h|


nijaabhimata.m saadhayitu.m na hi kintu prerayiturabhimata.m saadhayitu.m svargaad aagatosmi|


yadbhak.sya.m svargaadaagacchat tadida.m yanmaannaa.m svaaditvaa yu.smaaka.m pitaro.amriyanta taad.r"sam ida.m bhak.sya.m na bhavati ida.m bhak.sya.m yo bhak.sati sa nitya.m jiivi.syati|


yii"sukhrii.s.te vi"svaasakara.naad ii"svare.na datta.m tat pu.nya.m sakale.su prakaa"sita.m sat sarvvaan vi"svaasina.h prati varttate|


yasmaat sva"so.nitena vi"svaasaat paapanaa"sako balii bhavitu.m sa eva puurvvam ii"svare.na ni"scita.h, ittham ii"svariiyasahi.s.nutvaat puraak.rtapaapaanaa.m maarjjanakara.ne sviiyayaathaarthya.m tena prakaa"syate,


ibraahiim jagato.adhikaarii bhavi.syati yai.saa pratij naa ta.m tasya va.m"sa nca prati puurvvam akriyata saa vyavasthaamuulikaa nahi kintu vi"svaasajanyapu.nyamuulikaa|


yato hetoraha.m yat khrii.s.ta.m labheya vyavasthaato jaata.m svakiiyapu.nya nca na dhaarayan kintu khrii.s.te vi"svasanaat labhya.m yat pu.nyam ii"svare.na vi"svaasa.m d.r.s.tvaa diiyate tadeva dhaarayan yat khrii.s.te vidyeya tadartha.m tasyaanurodhaat sarvve.saa.m k.sati.m sviik.rtya taani sarvvaa.nyavakaraaniva manye|


sa putrastasya prabhaavasya pratibimbastasya tattvasya muurtti"scaasti sviiya"saktivaakyena sarvva.m dhatte ca svapraa.nairasmaaka.m paapamaarjjana.m k.rtvaa uurddhvasthaane mahaamahimno dak.si.napaar"sve samupavi.s.tavaan|


apara.m tadaanii.m yaanyad.r"syaanyaasan taanii"svare.naadi.s.ta.h san noho vi"svaasena bhiitvaa svaparijanaanaa.m rak.saartha.m pota.m nirmmitavaan tena ca jagajjanaanaa.m do.saan dar"sitavaan vi"svaasaat labhyasya pu.nyasyaadhikaarii babhuuva ca|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos