रोमियों 10:5 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script5 vyavasthaapaalanena yat pu.nya.m tat muusaa var.nayaamaasa, yathaa, yo janastaa.m paalayi.syati sa taddvaaraa jiivi.syati| Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari5 व्यवस्थापालनेन यत् पुण्यं तत् मूसा वर्णयामास, यथा, यो जनस्तां पालयिष्यति स तद्द्वारा जीविष्यति। Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script5 ৱ্যৱস্থাপালনেন যৎ পুণ্যং তৎ মূসা ৱৰ্ণযামাস, যথা, যো জনস্তাং পালযিষ্যতি স তদ্দ্ৱাৰা জীৱিষ্যতি| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script5 ৱ্যৱস্থাপালনেন যৎ পুণ্যং তৎ মূসা ৱর্ণযামাস, যথা, যো জনস্তাং পালযিষ্যতি স তদ্দ্ৱারা জীৱিষ্যতি| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script5 ဝျဝသ္ထာပါလနေန ယတ် ပုဏျံ တတ် မူသာ ဝရ္ဏယာမာသ, ယထာ, ယော ဇနသ္တာံ ပါလယိၐျတိ သ တဒ္ဒွါရာ ဇီဝိၐျတိ၊ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script5 vyavasthApAlanEna yat puNyaM tat mUsA varNayAmAsa, yathA, yO janastAM pAlayiSyati sa taddvArA jIviSyati| Ver Capítulo |
yato hetoraha.m yat khrii.s.ta.m labheya vyavasthaato jaata.m svakiiyapu.nya nca na dhaarayan kintu khrii.s.te vi"svasanaat labhya.m yat pu.nyam ii"svare.na vi"svaasa.m d.r.s.tvaa diiyate tadeva dhaarayan yat khrii.s.te vidyeya tadartha.m tasyaanurodhaat sarvve.saa.m k.sati.m sviik.rtya taani sarvvaa.nyavakaraaniva manye|