रोमियों 10:3 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script3 yatasta ii"svaradatta.m pu.nyam avij naaya svak.rtapu.nya.m sthaapayitum ce.s.tamaanaa ii"svaradattasya pu.nyasya nighnatva.m na sviikurvvanti| Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari3 यतस्त ईश्वरदत्तं पुण्यम् अविज्ञाय स्वकृतपुण्यं स्थापयितुम् चेष्टमाना ईश्वरदत्तस्य पुण्यस्य निघ्नत्वं न स्वीकुर्व्वन्ति। Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script3 যতস্ত ঈশ্ৱৰদত্তং পুণ্যম্ অৱিজ্ঞায স্ৱকৃতপুণ্যং স্থাপযিতুম্ চেষ্টমানা ঈশ্ৱৰদত্তস্য পুণ্যস্য নিঘ্নৎৱং ন স্ৱীকুৰ্ৱ্ৱন্তি| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script3 যতস্ত ঈশ্ৱরদত্তং পুণ্যম্ অৱিজ্ঞায স্ৱকৃতপুণ্যং স্থাপযিতুম্ চেষ্টমানা ঈশ্ৱরদত্তস্য পুণ্যস্য নিঘ্নৎৱং ন স্ৱীকুর্ৱ্ৱন্তি| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script3 ယတသ္တ ဤၑွရဒတ္တံ ပုဏျမ် အဝိဇ္ဉာယ သွကၖတပုဏျံ သ္ထာပယိတုမ် စေၐ္ဋမာနာ ဤၑွရဒတ္တသျ ပုဏျသျ နိဃ္နတွံ န သွီကုရွွန္တိ၊ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script3 yatasta IzvaradattaM puNyam avijnjAya svakRtapuNyaM sthApayitum cESTamAnA Izvaradattasya puNyasya nighnatvaM na svIkurvvanti| Ver Capítulo |
yato hetoraha.m yat khrii.s.ta.m labheya vyavasthaato jaata.m svakiiyapu.nya nca na dhaarayan kintu khrii.s.te vi"svasanaat labhya.m yat pu.nyam ii"svare.na vi"svaasa.m d.r.s.tvaa diiyate tadeva dhaarayan yat khrii.s.te vidyeya tadartha.m tasyaanurodhaat sarvve.saa.m k.sati.m sviik.rtya taani sarvvaa.nyavakaraaniva manye|