Biblia Todo Logo
La Biblia Online

- Anuncios -




रोमियों 10:19 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

19 aparamapi vadaami, israayeliiyalokaa.h kim etaa.m kathaa.m na budhyante? prathamato muusaa ida.m vaakya.m provaaca, ahamuttaapayi.sye taan aga.nyamaanavairapi| klek.syaami jaatim etaa nca pronmattabhinnajaatibhi.h|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

19 अपरमपि वदामि, इस्रायेलीयलोकाः किम् एतां कथां न बुध्यन्ते? प्रथमतो मूसा इदं वाक्यं प्रोवाच, अहमुत्तापयिष्ये तान् अगण्यमानवैरपि। क्लेक्ष्यामि जातिम् एताञ्च प्रोन्मत्तभिन्नजातिभिः।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

19 অপৰমপি ৱদামি, ইস্ৰাযেলীযলোকাঃ কিম্ এতাং কথাং ন বুধ্যন্তে? প্ৰথমতো মূসা ইদং ৱাক্যং প্ৰোৱাচ, অহমুত্তাপযিষ্যে তান্ অগণ্যমানৱৈৰপি| ক্লেক্ষ্যামি জাতিম্ এতাঞ্চ প্ৰোন্মত্তভিন্নজাতিভিঃ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

19 অপরমপি ৱদামি, ইস্রাযেলীযলোকাঃ কিম্ এতাং কথাং ন বুধ্যন্তে? প্রথমতো মূসা ইদং ৱাক্যং প্রোৱাচ, অহমুত্তাপযিষ্যে তান্ অগণ্যমানৱৈরপি| ক্লেক্ষ্যামি জাতিম্ এতাঞ্চ প্রোন্মত্তভিন্নজাতিভিঃ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

19 အပရမပိ ဝဒါမိ, ဣသြာယေလီယလောကား ကိမ် ဧတာံ ကထာံ န ဗုဓျန္တေ? ပြထမတော မူသာ ဣဒံ ဝါကျံ ပြောဝါစ, အဟမုတ္တာပယိၐျေ တာန် အဂဏျမာနဝဲရပိ၊ က္လေက္ၐျာမိ ဇာတိမ် ဧတာဉ္စ ပြောန္မတ္တဘိန္နဇာတိဘိး၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

19 aparamapi vadAmi, isrAyElIyalOkAH kim EtAM kathAM na budhyantE? prathamatO mUsA idaM vAkyaM prOvAca, ahamuttApayiSyE tAn agaNyamAnavairapi| klEkSyAmi jAtim EtAnjca prOnmattabhinnajAtibhiH|

Ver Capítulo Copiar




रोमियों 10:19
19 Referencias Cruzadas  

tarhyaha.m braviimi tai.h ki.m naa"sraavi? ava"syam a"sraavi, yasmaat te.saa.m "sabdo mahii.m vyaapnod vaakya nca nikhila.m jagat|


patanaartha.m te skhalitavanta iti vaaca.m kimaha.m vadaami? tanna bhavatu kintu taan udyogina.h karttu.m te.saa.m patanaad itarade"siiyalokai.h paritraa.na.m praapta.m|


tannimittam anyade"sinaa.m nika.te prerita.h san aha.m svapadasya mahimaana.m prakaa"sayaami|


varttamaanakaaliiyamapi svayaathaarthya.m tena prakaa"syate, apara.m yii"sau vi"svaasina.m sapu.nyiikurvvannapi sa yaathaarthikasti.s.thati|


mamaabhipretamida.m yu.smaaka.m ka"scit ka"scid vadati paulasya "si.syo.aham aapallo.h "si.syo.aha.m kaiphaa.h "si.syo.aha.m khrii.s.tasya "si.syo.ahamiti ca|


ityanena mayaa ki.m kathyate? devataa vaastavikii devataayai balidaana.m vaa vaastavika.m ki.m bhavet?


bhojanapaanaartha.m yu.smaaka.m ki.m ve"smaani na santi? yu.smaabhi rvaa kim ii"svarasya samiti.m tucchiik.rtya diinaa lokaa avaj naayante? ityanena mayaa ki.m vaktavya.m? yuuya.m ki.m mayaa pra"sa.msaniiyaa.h? etasmin yuuya.m na pra"sa.msaniiyaa.h|


puurvva.m bhinnajaatiiyaa yuuya.m yadvad viniitaastadvad avaakpratimaanaam anugaamina aadhbam iti jaaniitha|


he bhraatara.h, yu.smaan prati vyaaharaami, ii"svarasya raajye raktamaa.msayoradhikaaro bhavitu.m na "saknoti, ak.sayatve ca k.sayasyaadhikaaro na bhavi.syati|


he bhraataro.ahamida.m braviimi, ita.h para.m samayo.atiiva sa.mk.sipta.h,


yata.h puurvva.m vayamapi nirbbodhaa anaaj naagraahi.no bhraantaa naanaabhilaa.saa.naa.m sukhaanaa nca daaseyaa du.s.tatver.syaacaari.no gh.r.nitaa.h paraspara.m dve.si.na"scaabhavaama.h|


puurvva.m yuuya.m tasya prajaa naabhavata kintvidaaniim ii"svarasya prajaa aadhve| puurvvam ananukampitaa abhavata kintvidaaniim anukampitaa aadhve|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos