रोमियों 10:15 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script15 yadi vaa preritaa na bhavanti tadaa katha.m pracaarayi.syanti? yaad.r"sa.m likhitam aaste, yathaa, maa"ngalika.m susa.mvaada.m dadatyaaniiya ye naraa.h| pracaarayanti "saante"sca susa.mvaada.m janaastu ye| te.saa.m cara.napadmaani kiid.rk "sobhaanvitaani hi| Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari15 यदि वा प्रेरिता न भवन्ति तदा कथं प्रचारयिष्यन्ति? यादृशं लिखितम् आस्ते, यथा, माङ्गलिकं सुसंवादं ददत्यानीय ये नराः। प्रचारयन्ति शान्तेश्च सुसंवादं जनास्तु ये। तेषां चरणपद्मानि कीदृक् शोभान्वितानि हि। Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script15 যদি ৱা প্ৰেৰিতা ন ভৱন্তি তদা কথং প্ৰচাৰযিষ্যন্তি? যাদৃশং লিখিতম্ আস্তে, যথা, মাঙ্গলিকং সুসংৱাদং দদত্যানীয যে নৰাঃ| প্ৰচাৰযন্তি শান্তেশ্চ সুসংৱাদং জনাস্তু যে| তেষাং চৰণপদ্মানি কীদৃক্ শোভান্ৱিতানি হি| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script15 যদি ৱা প্রেরিতা ন ভৱন্তি তদা কথং প্রচারযিষ্যন্তি? যাদৃশং লিখিতম্ আস্তে, যথা, মাঙ্গলিকং সুসংৱাদং দদত্যানীয যে নরাঃ| প্রচারযন্তি শান্তেশ্চ সুসংৱাদং জনাস্তু যে| তেষাং চরণপদ্মানি কীদৃক্ শোভান্ৱিতানি হি| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script15 ယဒိ ဝါ ပြေရိတာ န ဘဝန္တိ တဒါ ကထံ ပြစာရယိၐျန္တိ? ယာဒၖၑံ လိခိတမ် အာသ္တေ, ယထာ, မာင်္ဂလိကံ သုသံဝါဒံ ဒဒတျာနီယ ယေ နရား၊ ပြစာရယန္တိ ၑာန္တေၑ္စ သုသံဝါဒံ ဇနာသ္တု ယေ၊ တေၐာံ စရဏပဒ္မါနိ ကီဒၖက် ၑောဘာနွိတာနိ ဟိ၊ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script15 yadi vA prEritA na bhavanti tadA kathaM pracArayiSyanti? yAdRzaM likhitam AstE, yathA, mAggalikaM susaMvAdaM dadatyAnIya yE narAH| pracArayanti zAntEzca susaMvAdaM janAstu yE| tESAM caraNapadmAni kIdRk zObhAnvitAni hi| Ver Capítulo |
tatastai rvi.sayaiste yanna svaan kintvasmaan upakurvvantyetat te.saa.m nika.te praakaa"syata| yaa.m"sca taan vi.sayaan divyaduutaa apyavanata"siraso niriik.situm abhila.santi te vi.sayaa.h saamprata.m svargaat pre.sitasya pavitrasyaatmana.h sahaayyaad yu.smatsamiipe susa.mvaadapracaarayit.rbhi.h praakaa"syanta|