Biblia Todo Logo
La Biblia Online

- Anuncios -




रोमियों 1:21 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

21 aparam ii"svara.m j naatvaapi te tam ii"svaraj naanena naadriyanta k.rtaj naa vaa na jaataa.h; tasmaat te.saa.m sarvve tarkaa viphaliibhuutaa.h, apara nca te.saa.m viveka"suunyaani manaa.msi timire magnaani|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

21 अपरम् ईश्वरं ज्ञात्वापि ते तम् ईश्वरज्ञानेन नाद्रियन्त कृतज्ञा वा न जाताः; तस्मात् तेषां सर्व्वे तर्का विफलीभूताः, अपरञ्च तेषां विवेकशून्यानि मनांसि तिमिरे मग्नानि।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

21 অপৰম্ ঈশ্ৱৰং জ্ঞাৎৱাপি তে তম্ ঈশ্ৱৰজ্ঞানেন নাদ্ৰিযন্ত কৃতজ্ঞা ৱা ন জাতাঃ; তস্মাৎ তেষাং সৰ্ৱ্ৱে তৰ্কা ৱিফলীভূতাঃ, অপৰঞ্চ তেষাং ৱিৱেকশূন্যানি মনাংসি তিমিৰে মগ্নানি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

21 অপরম্ ঈশ্ৱরং জ্ঞাৎৱাপি তে তম্ ঈশ্ৱরজ্ঞানেন নাদ্রিযন্ত কৃতজ্ঞা ৱা ন জাতাঃ; তস্মাৎ তেষাং সর্ৱ্ৱে তর্কা ৱিফলীভূতাঃ, অপরঞ্চ তেষাং ৱিৱেকশূন্যানি মনাংসি তিমিরে মগ্নানি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

21 အပရမ် ဤၑွရံ ဇ္ဉာတွာပိ တေ တမ် ဤၑွရဇ္ဉာနေန နာဒြိယန္တ ကၖတဇ္ဉာ ဝါ န ဇာတား; တသ္မာတ် တေၐာံ သရွွေ တရ္ကာ ဝိဖလီဘူတား, အပရဉ္စ တေၐာံ ဝိဝေကၑူနျာနိ မနာံသိ တိမိရေ မဂ္နာနိ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

21 aparam IzvaraM jnjAtvApi tE tam IzvarajnjAnEna nAdriyanta kRtajnjA vA na jAtAH; tasmAt tESAM sarvvE tarkA viphalIbhUtAH, aparanjca tESAM vivEkazUnyAni manAMsi timirE magnAni|

Ver Capítulo Copiar




रोमियों 1:21
34 Referencias Cruzadas  

jagato madhye jyoti.h praakaa"sata kintu manu.syaa.naa.m karmma.naa.m d.r.s.tatvaat te jyoti.sopi timire priiyante etadeva da.n.dasya kaara.naa.m bhavati|


yathaa te mayi vi"svasya pavitriik.rtaanaa.m madhye bhaaga.m praapnuvanti tadabhipraaye.na te.saa.m j naanacak.suu.m.si prasannaani karttu.m tathaandhakaaraad diipti.m prati "saitaanaadhikaaraacca ii"svara.m prati matii.h paraavarttayitu.m te.saa.m samiipa.m tvaa.m pre.syaami|


yata ii"svaramadhi yadyad j neya.m tad ii"svara.h svaya.m taan prati prakaa"sitavaan tasmaat te.saam agocara.m nahi|


te sve.saa.m mana.hsvii"svaraaya sthaana.m daatum anicchukaastato hetorii"svarastaan prati du.s.tamanaskatvam avihitakriyatva nca dattavaan|


bhavi.syanti tathaandhaaste netrai.h pa"syanti no yathaa| vepathu.h ka.tide"sasya te.saa.m nitya.m bhavi.syati||


tasya dayaalutvaacca bhinnajaatiiyaa yad ii"svarasya gu.naan kiirttayeyustadartha.m yii"su.h khrii.s.tastvakchedaniyamasya nighno.abhavad ityaha.m vadaami| yathaa likhitam aaste, ato.aha.m sammukhe ti.s.than bhinnade"sanivaasinaa.m| stuva.mstvaa.m parigaasyaami tava naamni pare"svara||


yatastaatkaalikaa lokaa aatmapremi.no .arthapremi.na aatma"slaaghino .abhimaanino nindakaa.h pitroranaaj naagraahi.na.h k.rtaghnaa apavitraa.h


yuuya.m nirarthakaat pait.rkaacaaraat k.saya.niiyai ruupyasuvar.naadibhi rmukti.m na praapya


kintu yuuya.m yenaandhakaaramadhyaat svakiiyaa"scaryyadiiptimadhyam aahuutaastasya gu.naan prakaa"sayitum abhirucito va.m"so raajakiiyo yaajakavarga.h pavitraa jaatiradhikarttavyaa.h prajaa"sca jaataa.h|


sa uccai.hsvare.neda.m gadati yuuyamii"svaraad bibhiita tasya stava.m kuruta ca yatastadiiyavicaarasya da.n.da upaati.s.that tasmaad aakaa"sama.n.dalasya p.rthivyaa.h samudrasya toyaprasrava.naanaa nca sra.s.taa yu.smaabhi.h pra.namyataa.m|


he prabho naamadheyaatte ko na bhiiti.m gami.syati| ko vaa tvadiiyanaamna"sca pra"sa.msaa.m na kari.syati| kevalastva.m pavitro .asi sarvvajaatiiyamaanavaa.h| tvaamevaabhipra.na.msyanti samaagatya tvadantika.m| yasmaattava vicaaraaj naa.h praadurbhaava.m gataa.h kila||


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos