Biblia Todo Logo
La Biblia Online

- Anuncios -




रोमियों 1:17 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

17 yata.h pratyayasya samaparimaa.nam ii"svaradatta.m pu.nya.m tatsusa.mvaade prakaa"sate| tadadhi dharmmapustakepi likhitamida.m "pu.nyavaan jano vi"svaasena jiivi.syati"|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

17 यतः प्रत्ययस्य समपरिमाणम् ईश्वरदत्तं पुण्यं तत्सुसंवादे प्रकाशते। तदधि धर्म्मपुस्तकेपि लिखितमिदं "पुण्यवान् जनो विश्वासेन जीविष्यति"।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

17 যতঃ প্ৰত্যযস্য সমপৰিমাণম্ ঈশ্ৱৰদত্তং পুণ্যং তৎসুসংৱাদে প্ৰকাশতে| তদধি ধৰ্ম্মপুস্তকেপি লিখিতমিদং "পুণ্যৱান্ জনো ৱিশ্ৱাসেন জীৱিষ্যতি"|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

17 যতঃ প্রত্যযস্য সমপরিমাণম্ ঈশ্ৱরদত্তং পুণ্যং তৎসুসংৱাদে প্রকাশতে| তদধি ধর্ম্মপুস্তকেপি লিখিতমিদং "পুণ্যৱান্ জনো ৱিশ্ৱাসেন জীৱিষ্যতি"|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

17 ယတး ပြတျယသျ သမပရိမာဏမ် ဤၑွရဒတ္တံ ပုဏျံ တတ္သုသံဝါဒေ ပြကာၑတေ၊ တဒဓိ ဓရ္မ္မပုသ္တကေပိ လိခိတမိဒံ "ပုဏျဝါန် ဇနော ဝိၑွာသေန ဇီဝိၐျတိ"၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

17 yataH pratyayasya samaparimANam IzvaradattaM puNyaM tatsusaMvAdE prakAzatE| tadadhi dharmmapustakEpi likhitamidaM "puNyavAn janO vizvAsEna jIviSyati"|

Ver Capítulo Copiar




रोमियों 1:17
15 Referencias Cruzadas  

ya.h ka"scit putre vi"svasiti sa evaanantam paramaayu.h praapnoti kintu ya.h ka"scit putre na vi"svasiti sa paramaayu.so dar"sana.m na praapnoti kintvii"svarasya kopabhaajana.m bhuutvaa ti.s.thati|


yatasta ii"svaradatta.m pu.nyam avij naaya svak.rtapu.nya.m sthaapayitum ce.s.tamaanaa ii"svaradattasya pu.nyasya nighnatva.m na sviikurvvanti|


kintu vyavasthaayaa.h p.rthag ii"svare.na deya.m yat pu.nya.m tad vyavasthaayaa bhavi.syadvaadiga.nasya ca vacanai.h pramaa.niik.rta.m sad idaanii.m prakaa"sate|


yii"sukhrii.s.te vi"svaasakara.naad ii"svare.na datta.m tat pu.nya.m sakale.su prakaa"sita.m sat sarvvaan vi"svaasina.h prati varttate|


kai"scid avi"svasane k.rte te.saam avi"svasanaat kim ii"svarasya vi"svaasyataayaa haanirutpatsyate?


tarhi vaya.m ki.m vak.syaama.h? itarade"siiyaa lokaa api pu.nyaartham ayatamaanaa vi"svaasena pu.nyam alabhanta;


da.n.dajanikaa sevaa yadi tejoyuktaa bhavet tarhi pu.nyajanikaa sevaa tato.adhika.m bahutejoyuktaa bhavi.syati|


yato vaya.m tena yad ii"svariiyapu.nya.m bhavaamastadartha.m paapena saha yasya j naateya.m naasiit sa eva tenaasmaaka.m vinimayena paapa.h k.rta.h|


ii"svarasya saak.saat ko.api vyavasthayaa sapu.nyo na bhavati tada vyakta.m yata.h "pu.nyavaan maanavo vi"svaasena jiivi.syatiiti" "saastriiya.m vaca.h|


yato hetoraha.m yat khrii.s.ta.m labheya vyavasthaato jaata.m svakiiyapu.nya nca na dhaarayan kintu khrii.s.te vi"svasanaat labhya.m yat pu.nyam ii"svare.na vi"svaasa.m d.r.s.tvaa diiyate tadeva dhaarayan yat khrii.s.te vidyeya tadartha.m tasyaanurodhaat sarvve.saa.m k.sati.m sviik.rtya taani sarvvaa.nyavakaraaniva manye|


"pu.nyavaan jano vi"svaasena jiivi.syati kintu yadi nivarttate tarhi mama manastasmin na to.sa.m yaasyati|"


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos