Biblia Todo Logo
La Biblia Online

- Anuncios -




रोमियों 1:16 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

16 yata.h khrii.s.tasya susa.mvaado mama lajjaaspada.m nahi sa ii"svarasya "saktisvaruupa.h san aa yihuudiiyebhyo .anyajaatiiyaan yaavat sarvvajaatiiyaanaa.m madhye ya.h ka"scid tatra vi"svasiti tasyaiva traa.na.m janayati|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

16 यतः ख्रीष्टस्य सुसंवादो मम लज्जास्पदं नहि स ईश्वरस्य शक्तिस्वरूपः सन् आ यिहूदीयेभ्यो ऽन्यजातीयान् यावत् सर्व्वजातीयानां मध्ये यः कश्चिद् तत्र विश्वसिति तस्यैव त्राणं जनयति।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

16 যতঃ খ্ৰীষ্টস্য সুসংৱাদো মম লজ্জাস্পদং নহি স ঈশ্ৱৰস্য শক্তিস্ৱৰূপঃ সন্ আ যিহূদীযেভ্যো ঽন্যজাতীযান্ যাৱৎ সৰ্ৱ্ৱজাতীযানাং মধ্যে যঃ কশ্চিদ্ তত্ৰ ৱিশ্ৱসিতি তস্যৈৱ ত্ৰাণং জনযতি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

16 যতঃ খ্রীষ্টস্য সুসংৱাদো মম লজ্জাস্পদং নহি স ঈশ্ৱরস্য শক্তিস্ৱরূপঃ সন্ আ যিহূদীযেভ্যো ঽন্যজাতীযান্ যাৱৎ সর্ৱ্ৱজাতীযানাং মধ্যে যঃ কশ্চিদ্ তত্র ৱিশ্ৱসিতি তস্যৈৱ ত্রাণং জনযতি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

16 ယတး ခြီၐ္ဋသျ သုသံဝါဒေါ မမ လဇ္ဇာသ္ပဒံ နဟိ သ ဤၑွရသျ ၑက္တိသွရူပး သန် အာ ယိဟူဒီယေဘျော 'နျဇာတီယာန် ယာဝတ် သရွွဇာတီယာနာံ မဓျေ ယး ကၑ္စိဒ် တတြ ဝိၑွသိတိ တသျဲဝ တြာဏံ ဇနယတိ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

16 yataH khrISTasya susaMvAdO mama lajjAspadaM nahi sa Izvarasya zaktisvarUpaH san A yihUdIyEbhyO 'nyajAtIyAn yAvat sarvvajAtIyAnAM madhyE yaH kazcid tatra vizvasiti tasyaiva trANaM janayati|

Ver Capítulo Copiar




रोमियों 1:16
38 Referencias Cruzadas  

ete.saa.m vyabhicaari.naa.m paapinaa nca lokaanaa.m saak.saad yadi kopi maa.m matkathaa nca lajjaaspada.m jaanaati tarhi manujaputro yadaa dharmmaduutai.h saha pitu.h prabhaave.naagami.syati tadaa sopi ta.m lajjaaspada.m j naasyati|


puna rya.h ka"scin maa.m mama vaakya.m vaa lajjaaspada.m jaanaati manu.syaputro yadaa svasya pitu"sca pavitraa.naa.m duutaanaa nca tejobhi.h parive.s.tita aagami.syati tadaa sopi ta.m lajjaaspada.m j naasyati|


tadaa yihuudiiyaa.h paraspara.m vakttumaarebhire asyodde"sa.m na praapsyaama etaad.r"sa.m ki.m sthaana.m yaasyati? bhinnade"se vikiir.naanaa.m yihuudiiyaanaa.m sannidhim e.sa gatvaa taan upadek.syati ki.m?


ata ii"svaro nijaputra.m yii"sum utthaapya yu.smaaka.m sarvve.saa.m svasvapaapaat paraavarttya yu.smabhyam aa"si.sa.m daatu.m prathamatasta.m yu.smaaka.m nika.ta.m pre.sitavaan|


ataeva "srava.naad vi"svaasa ai"svaravaakyapracaaraat "srava.na nca bhavati|


kevala.m taanyeva vinaanyasya kasyacit karmma.no var.nanaa.m karttu.m pragalbho na bhavaami| tasmaat aa yiruu"saalama illuurika.m yaavat sarvvatra khrii.s.tasya susa.mvaada.m praacaaraya.m|


yu.smatsamiipe mamaagamanasamaye khrii.s.tasya susa.mvaadasya puur.navare.na sambalita.h san aham aagami.syaami iti mayaa j naayate|


aa yihuudino.anyade"sina.h paryyanta.m yaavanta.h kukarmmakaari.na.h praa.nina.h santi te sarvve du.hkha.m yaatanaa nca gami.syanti;


apara nca sa yat sarvve.saam atvakchedinaa.m vi"svaasinaam aadipuru.so bhavet, te ca pu.nyavattvena ga.nyeran;


yu.smaaka.m vi"svaaso yadi vitatho na bhavet tarhi susa.mvaadayuktaani mama vaakyaani smarataa.m yu.smaaka.m tena susa.mvaadena paritraa.na.m jaayate|


yato yii"sukhrii.s.ta.m tasya kru"se hatatva nca vinaa naanyat kimapi yu.smanmadhye j naapayitu.m vihita.m buddhavaan|


apara.m yu.smaaka.m vi"svaaso yat maanu.sikaj naanasya phala.m na bhavet kintvii"svariiya"sakte.h phala.m bhavet,


yu.smaasu yo.adhikaarastasya bhaagino yadyanye bhaveyustarhyasmaabhistato.adhika.m ki.m tasya bhaagibhi rna bhavitavya.m? adhikantu vaya.m tenaadhikaare.na na vyavah.rtavanta.h kintu khrii.s.tiiyasusa.mvaadasya ko.api vyaaghaato.asmaabhiryanna jaayeta tadartha.m sarvva.m sahaamahe|


etena mayaa labhya.m phala.m ki.m? susa.mvaadena mama yo.adhikaara aaste ta.m yadabhadrabhaavena naacareya.m tadartha.m susa.mvaadagho.sa.nasamaye tasya khrii.s.tiiyasusa.mvaadasya nirvyayiikara.nameva mama phala.m|


apara nca khrii.s.tasya susa.mvaadagho.sa.naartha.m mayi troyaanagaramaagate prabho.h karmma.ne ca madartha.m dvaare mukte


yata ii"svarasya pratimuurtti rya.h khrii.s.tastasya tejasa.h susa.mvaadasya prabhaa yat taan na diipayet tadartham iha lokasya devo.avi"svaasinaa.m j naananayanam andhiik.rtavaan etasyodaahara.na.m te bhavanti|


yata etasmaad upakaarakara.naad yu.smaaka.m pariik.sitatva.m buddhvaa bahubhi.h khrii.s.tasusa.mvaadaa"ngiikara.ne yu.smaakam aaj naagraahitvaat tadbhaagitve ca taan aparaa.m"sca prati yu.smaaka.m daat.rtvaad ii"svarasya dhanyavaada.h kaari.syate,


so.anyasusa.mvaada.h susa.mvaado nahi kintu kecit maanavaa yu.smaan ca ncaliikurvvanti khrii.s.tiiyasusa.mvaadasya viparyyaya.m karttu.m ce.s.tante ca|


yasmin samaye yuuyam asmaaka.m mukhaad ii"svare.na prati"sruta.m vaakyam alabhadhva.m tasmin samaye tat maanu.saa.naa.m vaakya.m na mattve"svarasya vaakya.m mattvaa g.rhiitavanta iti kaara.naad vaya.m nirantaram ii"svara.m dhanya.m vadaama.h, yatastad ii"svarasya vaakyam iti satya.m vi"svaasinaa.m yu.smaaka.m madhye tasya gu.na.h prakaa"sate ca|


tathaa saccidaanande"svarasya yo vibhavayukta.h susa.mvaado mayi samarpitastadanuyaayihitopade"sasya vipariita.m yat ki ncid bhavati tadviruddhaa saa vyavastheti tadgraahi.naa j naatavya.m|


tasmaat kaara.naat mamaaya.m kle"so bhavati tena mama lajjaa na jaayate yato.aha.m yasmin vi"svasitavaan tamavagato.asmi mahaadina.m yaavat mamopanidhe rgopanasya "saktistasya vidyata iti ni"scita.m jaanaami|


prabhuranii.sipharasya parivaaraan prati k.rpaa.m vidadhaatu yata.h sa puna.h puna rmaam aapyaayitavaan


ataevaasmaaka.m prabhumadhi tasya vandidaasa.m maamadhi ca pramaa.na.m daatu.m na trapasva kintvii"svariiya"saktyaa susa.mvaadasya k.rte du.hkhasya sahabhaagii bhava|


ii"svarasya vaado.amara.h prabhaavavi"si.s.ta"sca sarvvasmaad dvidhaarakha"ngaadapi tiik.s.na.h, apara.m praa.naatmano rgranthimajjayo"sca paribhedaaya vicchedakaarii manasa"sca sa"nkalpaanaam abhipretaanaa nca vicaaraka.h|


yadi ca khrii.s.tiiyaana iva da.n.da.m bhu"nkte tarhi sa na lajjamaanastatkaara.naad ii"svara.m pra"sa.msatu|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos