प्रकाशितवाक्य 9:9 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script9 lauhakavacavat te.saa.m kavacaani santi, te.saa.m pak.saa.naa.m "sabdo ra.naaya dhaavataama"svarathaanaa.m samuuhasya "sabdatulya.h| Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari9 लौहकवचवत् तेषां कवचानि सन्ति, तेषां पक्षाणां शब्दो रणाय धावतामश्वरथानां समूहस्य शब्दतुल्यः। Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script9 লৌহকৱচৱৎ তেষাং কৱচানি সন্তি, তেষাং পক্ষাণাং শব্দো ৰণায ধাৱতামশ্ৱৰথানাং সমূহস্য শব্দতুল্যঃ| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script9 লৌহকৱচৱৎ তেষাং কৱচানি সন্তি, তেষাং পক্ষাণাং শব্দো রণায ধাৱতামশ্ৱরথানাং সমূহস্য শব্দতুল্যঃ| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script9 လော်ဟကဝစဝတ် တေၐာံ ကဝစာနိ သန္တိ, တေၐာံ ပက္ၐာဏာံ ၑဗ္ဒော ရဏာယ ဓာဝတာမၑွရထာနာံ သမူဟသျ ၑဗ္ဒတုလျး၊ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script9 lauhakavacavat tESAM kavacAni santi, tESAM pakSANAM zabdO raNAya dhAvatAmazvarathAnAM samUhasya zabdatulyaH| Ver Capítulo |