प्रकाशितवाक्य 9:18 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script18 etaistribhi rda.n.dairarthataste.saa.m mukhebhyo nirgacchadbhi rvahnidhuumagandhakai rmaanu.saa.naa.m tutiiyaa.m"so .aghaani| Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari18 एतैस्त्रिभि र्दण्डैरर्थतस्तेषां मुखेभ्यो निर्गच्छद्भि र्वह्निधूमगन्धकै र्मानुषाणां तुतीयांशो ऽघानि। Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script18 এতৈস্ত্ৰিভি ৰ্দণ্ডৈৰৰ্থতস্তেষাং মুখেভ্যো নিৰ্গচ্ছদ্ভি ৰ্ৱহ্নিধূমগন্ধকৈ ৰ্মানুষাণাং তুতীযাংশো ঽঘানি| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script18 এতৈস্ত্রিভি র্দণ্ডৈরর্থতস্তেষাং মুখেভ্যো নির্গচ্ছদ্ভি র্ৱহ্নিধূমগন্ধকৈ র্মানুষাণাং তুতীযাংশো ঽঘানি| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script18 ဧတဲသ္တြိဘိ ရ္ဒဏ္ဍဲရရ္ထတသ္တေၐာံ မုခေဘျော နိရ္ဂစ္ဆဒ္ဘိ ရွဟ္နိဓူမဂန္ဓကဲ ရ္မာနုၐာဏာံ တုတီယာံၑော 'ဃာနိ၊ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script18 Etaistribhi rdaNPairarthatastESAM mukhEbhyO nirgacchadbhi rvahnidhUmagandhakai rmAnuSANAM tutIyAMzO 'ghAni| Ver Capítulo |