प्रकाशितवाक्य 9:13 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script13 tata.h para.m .sa.s.thaduutena tuuryyaa.m vaaditaayaam ii"svarasyaantike sthitaayaa.h suvar.navedyaa"scatu"scuu.daata.h kasyacid ravo mayaa"sraavi| Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari13 ततः परं षष्ठदूतेन तूर्य्यां वादितायाम् ईश्वरस्यान्तिके स्थितायाः सुवर्णवेद्याश्चतुश्चूडातः कस्यचिद् रवो मयाश्रावि। Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script13 ততঃ পৰং ষষ্ঠদূতেন তূৰ্য্যাং ৱাদিতাযাম্ ঈশ্ৱৰস্যান্তিকে স্থিতাযাঃ সুৱৰ্ণৱেদ্যাশ্চতুশ্চূডাতঃ কস্যচিদ্ ৰৱো মযাশ্ৰাৱি| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script13 ততঃ পরং ষষ্ঠদূতেন তূর্য্যাং ৱাদিতাযাম্ ঈশ্ৱরস্যান্তিকে স্থিতাযাঃ সুৱর্ণৱেদ্যাশ্চতুশ্চূডাতঃ কস্যচিদ্ রৱো মযাশ্রাৱি| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script13 တတး ပရံ ၐၐ္ဌဒူတေန တူရျျာံ ဝါဒိတာယာမ် ဤၑွရသျာန္တိကေ သ္ထိတာယား သုဝရ္ဏဝေဒျာၑ္စတုၑ္စူဍာတး ကသျစိဒ် ရဝေါ မယာၑြာဝိ၊ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script13 tataH paraM SaSThadUtEna tUryyAM vAditAyAm IzvarasyAntikE sthitAyAH suvarNavEdyAzcatuzcUPAtaH kasyacid ravO mayAzrAvi| Ver Capítulo |