Biblia Todo Logo
La Biblia Online
- Anuncios -




प्रकाशितवाक्य 8:13 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

13 tadaa niriik.samaa.nena mayaakaa"samadhyenaabhipatata ekasya duutasya rava.h "sruta.h sa uccai rgadati, aparai ryaistribhi rduutaistuuryyo vaaditavyaaste.saam ava"si.s.tatuuriidhvanita.h p.rthiviinivaasinaa.m santaapa.h santaapa.h santaapa"sca sambhavi.syati|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

13 तदा निरीक्षमाणेन मयाकाशमध्येनाभिपतत एकस्य दूतस्य रवः श्रुतः स उच्चै र्गदति, अपरै र्यैस्त्रिभि र्दूतैस्तूर्य्यो वादितव्यास्तेषाम् अवशिष्टतूरीध्वनितः पृथिवीनिवासिनां सन्तापः सन्तापः सन्तापश्च सम्भविष्यति।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

13 তদা নিৰীক্ষমাণেন মযাকাশমধ্যেনাভিপতত একস্য দূতস্য ৰৱঃ শ্ৰুতঃ স উচ্চৈ ৰ্গদতি, অপৰৈ ৰ্যৈস্ত্ৰিভি ৰ্দূতৈস্তূৰ্য্যো ৱাদিতৱ্যাস্তেষাম্ অৱশিষ্টতূৰীধ্ৱনিতঃ পৃথিৱীনিৱাসিনাং সন্তাপঃ সন্তাপঃ সন্তাপশ্চ সম্ভৱিষ্যতি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

13 তদা নিরীক্ষমাণেন মযাকাশমধ্যেনাভিপতত একস্য দূতস্য রৱঃ শ্রুতঃ স উচ্চৈ র্গদতি, অপরৈ র্যৈস্ত্রিভি র্দূতৈস্তূর্য্যো ৱাদিতৱ্যাস্তেষাম্ অৱশিষ্টতূরীধ্ৱনিতঃ পৃথিৱীনিৱাসিনাং সন্তাপঃ সন্তাপঃ সন্তাপশ্চ সম্ভৱিষ্যতি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

13 တဒါ နိရီက္ၐမာဏေန မယာကာၑမဓျေနာဘိပတတ ဧကသျ ဒူတသျ ရဝး ၑြုတး သ ဥစ္စဲ ရ္ဂဒတိ, အပရဲ ရျဲသ္တြိဘိ ရ္ဒူတဲသ္တူရျျော ဝါဒိတဝျာသ္တေၐာမ် အဝၑိၐ္ဋတူရီဓွနိတး ပၖထိဝီနိဝါသိနာံ သန္တာပး သန္တာပး သန္တာပၑ္စ သမ္ဘဝိၐျတိ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

13 tadA nirIkSamANEna mayAkAzamadhyEnAbhipatata Ekasya dUtasya ravaH zrutaH sa uccai rgadati, aparai ryaistribhi rdUtaistUryyO vAditavyAstESAm avaziSTatUrIdhvanitaH pRthivInivAsinAM santApaH santApaH santApazca sambhaviSyati|

Ver Capítulo Copiar




प्रकाशितवाक्य 8:13
12 Referencias Cruzadas  

ye paritraa.nasyaadhikaari.no bhavi.syanti te.saa.m paricaryyaartha.m pre.syamaa.naa.h sevanakaari.na aatmaana.h ki.m te sarvve duutaa nahi?


dvitiiya.h santaapo gata.h pa"sya t.rtiiya.h santaapastuur.nam aagacchati|


tasmaad aanandatu svargo h.r.syantaa.m tannivaamina.h| haa bhuumisaagarau taapo yuvaamevaakrami.syati| yuvayoravatiir.no yat "saitaano .atiiva kaapana.h| alpo me samayo .astyetaccaapi tenaavagamyate||


si.mhasanasyaantike praa.nicatu.s.tayasya praaciinavargasya caantike .api te naviinameka.m giitam agaayan kintu dhara.niita.h parikriitaan taan catu"scatvaari.m"satyahasraadhikalak.salokaan vinaa naapare.na kenaapi tad giita.m "sik.situ.m "sakyate|


anantaram aakaa"samadhyeno.d.diiyamaano .apara eko duuto mayaa d.r.s.ta.h so .anantakaaliiya.m susa.mvaada.m dhaarayati sa ca susa.mvaada.h sarvvajaatiiyaan sarvvava.m"siiyaan sarvvabhaa.saavaadina.h sarvvade"siiyaa.m"sca p.rthiviinivaasina.h prati tena gho.sitavya.h|


anantara.m suuryye ti.s.than eko duuto mayaa d.r.s.ta.h, aakaa"samadhya u.d.diiyamaanaan sarvvaan pak.si.na.h prati sa uccai.hsvare.neda.m gho.sayati, atraagacchata|


tva.m mama sahi.s.nutaasuucaka.m vaakya.m rak.sitavaanasi tatkaara.naat p.rthiviinivaasinaa.m pariik.saartha.m k.rtsna.m jagad yenaagaamipariik.saadinenaakrami.syate tasmaad ahamapi tvaa.m rak.si.syaami|


aparam aham ii"svarasyaantike ti.s.thata.h saptaduutaan apa"sya.m tebhya.h saptatuuryyo.adiiyanta|


tata.h para.m saptamaduutena tuuryyaa.m vaaditaayaa.m gaganaat p.rthivyaa.m nipatita ekastaarako mayaa d.r.s.ta.h, tasmai rasaatalakuupasya ku njikaadaayi|


prathama.h santaapo gatavaan pa"sya ita.h paramapi dvaabhyaa.m santaapaabhyaam upasthaatavya.m|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos