Biblia Todo Logo
La Biblia Online
- Anuncios -




प्रकाशितवाक्य 8:12 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

12 apara.m caturthaduutena tuuryyaa.m vaaditaayaa.m suuryyasya t.rtiiyaa.m"sa"scandrasya t.rtiiyaa.m"so nak.satraa.naa nca t.rtiiyaa.m"sa.h prah.rta.h, tena te.saa.m t.rtiiyaa.m"se .andhakaariibhuute divasast.rtiiyaa.m"sakaala.m yaavat tejohiino bhavati ni"saapi taamevaavasthaa.m gacchati|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

12 अपरं चतुर्थदूतेन तूर्य्यां वादितायां सूर्य्यस्य तृतीयांशश्चन्द्रस्य तृतीयांशो नक्षत्राणाञ्च तृतीयांशः प्रहृतः, तेन तेषां तृतीयांशे ऽन्धकारीभूते दिवसस्तृतीयांशकालं यावत् तेजोहीनो भवति निशापि तामेवावस्थां गच्छति।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

12 অপৰং চতুৰ্থদূতেন তূৰ্য্যাং ৱাদিতাযাং সূৰ্য্যস্য তৃতীযাংশশ্চন্দ্ৰস্য তৃতীযাংশো নক্ষত্ৰাণাঞ্চ তৃতীযাংশঃ প্ৰহৃতঃ, তেন তেষাং তৃতীযাংশে ঽন্ধকাৰীভূতে দিৱসস্তৃতীযাংশকালং যাৱৎ তেজোহীনো ভৱতি নিশাপি তামেৱাৱস্থাং গচ্ছতি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

12 অপরং চতুর্থদূতেন তূর্য্যাং ৱাদিতাযাং সূর্য্যস্য তৃতীযাংশশ্চন্দ্রস্য তৃতীযাংশো নক্ষত্রাণাঞ্চ তৃতীযাংশঃ প্রহৃতঃ, তেন তেষাং তৃতীযাংশে ঽন্ধকারীভূতে দিৱসস্তৃতীযাংশকালং যাৱৎ তেজোহীনো ভৱতি নিশাপি তামেৱাৱস্থাং গচ্ছতি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

12 အပရံ စတုရ္ထဒူတေန တူရျျာံ ဝါဒိတာယာံ သူရျျသျ တၖတီယာံၑၑ္စန္ဒြသျ တၖတီယာံၑော နက္ၐတြာဏာဉ္စ တၖတီယာံၑး ပြဟၖတး, တေန တေၐာံ တၖတီယာံၑေ 'န္ဓကာရီဘူတေ ဒိဝသသ္တၖတီယာံၑကာလံ ယာဝတ် တေဇောဟီနော ဘဝတိ နိၑာပိ တာမေဝါဝသ္ထာံ ဂစ္ဆတိ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

12 aparaM caturthadUtEna tUryyAM vAditAyAM sUryyasya tRtIyAMzazcandrasya tRtIyAMzO nakSatrANAnjca tRtIyAMzaH prahRtaH, tEna tESAM tRtIyAMzE 'ndhakArIbhUtE divasastRtIyAMzakAlaM yAvat tEjOhInO bhavati nizApi tAmEvAvasthAM gacchati|

Ver Capítulo Copiar




प्रकाशितवाक्य 8:12
26 Referencias Cruzadas  

apara.m tasya kle"sasamayasyaavyavahitaparatra suuryyasya tejo lopsyate, candramaa jyosnaa.m na kari.syati, nabhaso nak.satraa.ni pati.syanti, gaga.niiyaa grahaa"sca vicali.syanti|


tadaa dvitiiyayaamaat t.rtiiyayaama.m yaavat sarvvade"se tamira.m babhuuva,


apara nca tasya kle"sakaalasyaavyavahite parakaale bhaaskara.h saandhakaaro bhavi.syati tathaiva candra"scandrikaa.m na daasyati|


atha dvitiiyayaamaat t.rtiiyayaama.m yaavat sarvvo de"sa.h saandhakaarobhuut|


suuryyacandranak.satre.su lak.sa.naadi bhavi.syanti, bhuvi sarvvade"siiyaanaa.m du.hkha.m cintaa ca sindhau viiciinaa.m tarjana.m garjana nca bhavi.syanti|


mahaabhayaanakasyaiva taddinasya pare"situ.h| puraagamaad ravi.h k.r.s.no rakta"scandro bhavi.syata.h|


yata ii"svarasya pratimuurtti rya.h khrii.s.tastasya tejasa.h susa.mvaadasya prabhaa yat taan na diipayet tadartham iha lokasya devo.avi"svaasinaa.m j naananayanam andhiik.rtavaan etasyodaahara.na.m te bhavanti|


sa svalaa"nguulena gaganasthanak.satraa.naa.m t.rtiiyaa.m"sam avam.rjya p.rthivyaa.m nyapaatayat| sa eva naago navajaata.m santaana.m grasitum udyatastasyaa.h prasavi.syamaa.naayaa yo.sito .antike .ati.s.that|


tata.h para.m pa ncamo duuta.h svaka.mse yadyad avidyata tat sarvva.m pa"so.h si.mhaasane .asraavayat tena tasya raa.s.tra.m timiraacchannam abhavat lokaa"sca vedanaakaara.naat svarasanaa ada.mda"syata|


anantara.m yadaa sa .sa.s.thamudraamamocayat tadaa mayi niriik.samaa.ne mahaan bhuukampo .abhavat suuryya"sca u.s.tralomajavastravat k.r.s.navar.na"scandramaa"sca raktasa"nkaa"so .abhavat


tatastadda.n.dasya taddinasya tanmaasasya tadvatsarasya ca k.rte niruupitaaste catvaaro duutaa maanavaanaa.m t.rtiiyaa.m"sasya badhaartha.m mocitaa.h|


etaistribhi rda.n.dairarthataste.saa.m mukhebhyo nirgacchadbhi rvahnidhuumagandhakai rmaanu.saa.naa.m tutiiyaa.m"so .aghaani|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos