प्रकाशितवाक्य 7:9 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script9 tata.h para.m sarvvajaatiiyaanaa.m sarvvava.m"siiyaanaa.m sarvvade"siiyaanaa.m sarvvabhaa.saavaadinaa nca mahaalokaara.nya.m mayaa d.r.s.ta.m, taan ga.nayitu.m kenaapi na "sakya.m, te ca "subhraparicchadaparihitaa.h santa.h karai"sca taalav.rntaani vahanta.h si.mhaasanasya me.sa"saavakasya caantike ti.s.thanti, Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari9 ततः परं सर्व्वजातीयानां सर्व्ववंशीयानां सर्व्वदेशीयानां सर्व्वभाषावादिनाञ्च महालोकारण्यं मया दृष्टं, तान् गणयितुं केनापि न शक्यं, ते च शुभ्रपरिच्छदपरिहिताः सन्तः करैश्च तालवृन्तानि वहन्तः सिंहासनस्य मेषशावकस्य चान्तिके तिष्ठन्ति, Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script9 ততঃ পৰং সৰ্ৱ্ৱজাতীযানাং সৰ্ৱ্ৱৱংশীযানাং সৰ্ৱ্ৱদেশীযানাং সৰ্ৱ্ৱভাষাৱাদিনাঞ্চ মহালোকাৰণ্যং মযা দৃষ্টং, তান্ গণযিতুং কেনাপি ন শক্যং, তে চ শুভ্ৰপৰিচ্ছদপৰিহিতাঃ সন্তঃ কৰৈশ্চ তালৱৃন্তানি ৱহন্তঃ সিংহাসনস্য মেষশাৱকস্য চান্তিকে তিষ্ঠন্তি, Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script9 ততঃ পরং সর্ৱ্ৱজাতীযানাং সর্ৱ্ৱৱংশীযানাং সর্ৱ্ৱদেশীযানাং সর্ৱ্ৱভাষাৱাদিনাঞ্চ মহালোকারণ্যং মযা দৃষ্টং, তান্ গণযিতুং কেনাপি ন শক্যং, তে চ শুভ্রপরিচ্ছদপরিহিতাঃ সন্তঃ করৈশ্চ তালৱৃন্তানি ৱহন্তঃ সিংহাসনস্য মেষশাৱকস্য চান্তিকে তিষ্ঠন্তি, Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script9 တတး ပရံ သရွွဇာတီယာနာံ သရွွဝံၑီယာနာံ သရွွဒေၑီယာနာံ သရွွဘာၐာဝါဒိနာဉ္စ မဟာလောကာရဏျံ မယာ ဒၖၐ္ဋံ, တာန် ဂဏယိတုံ ကေနာပိ န ၑကျံ, တေ စ ၑုဘြပရိစ္ဆဒပရိဟိတား သန္တး ကရဲၑ္စ တာလဝၖန္တာနိ ဝဟန္တး သိံဟာသနသျ မေၐၑာဝကသျ စာန္တိကေ တိၐ္ဌန္တိ, Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script9 tataH paraM sarvvajAtIyAnAM sarvvavaMzIyAnAM sarvvadEzIyAnAM sarvvabhASAvAdinAnjca mahAlOkAraNyaM mayA dRSTaM, tAn gaNayituM kEnApi na zakyaM, tE ca zubhraparicchadaparihitAH santaH karaizca tAlavRntAni vahantaH siMhAsanasya mESazAvakasya cAntikE tiSThanti, Ver Capítulo |
he bhraataro yu.smaakam aatmaabhimaano yanna jaayate tadartha.m mamed.r"sii vaa nchaa bhavati yuuya.m etanniguu.dhatattvam ajaananto yanna ti.s.thatha; vastuto yaavatkaala.m sampuur.naruupe.na bhinnade"sinaa.m sa.mgraho na bhavi.syati taavatkaalam a.m"satvena israayeliiyalokaanaam andhataa sthaasyati;