प्रकाशितवाक्य 7:3 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script3 ii"svarasya daasaa yaavad asmaabhi rbhaale.su mudrayaa"nkitaa na bhavi.syanti taavat p.rthivii samudro tarava"sca yu.smaabhi rna hi.msyantaa.m| Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari3 ईश्वरस्य दासा यावद् अस्माभि र्भालेषु मुद्रयाङ्किता न भविष्यन्ति तावत् पृथिवी समुद्रो तरवश्च युष्माभि र्न हिंस्यन्तां। Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script3 ঈশ্ৱৰস্য দাসা যাৱদ্ অস্মাভি ৰ্ভালেষু মুদ্ৰযাঙ্কিতা ন ভৱিষ্যন্তি তাৱৎ পৃথিৱী সমুদ্ৰো তৰৱশ্চ যুষ্মাভি ৰ্ন হিংস্যন্তাং| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script3 ঈশ্ৱরস্য দাসা যাৱদ্ অস্মাভি র্ভালেষু মুদ্রযাঙ্কিতা ন ভৱিষ্যন্তি তাৱৎ পৃথিৱী সমুদ্রো তরৱশ্চ যুষ্মাভি র্ন হিংস্যন্তাং| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script3 ဤၑွရသျ ဒါသာ ယာဝဒ် အသ္မာဘိ ရ္ဘာလေၐု မုဒြယာင်္ကိတာ န ဘဝိၐျန္တိ တာဝတ် ပၖထိဝီ သမုဒြော တရဝၑ္စ ယုၐ္မာဘိ ရ္န ဟိံသျန္တာံ၊ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script3 Izvarasya dAsA yAvad asmAbhi rbhAlESu mudrayAgkitA na bhaviSyanti tAvat pRthivI samudrO taravazca yuSmAbhi rna hiMsyantAM| Ver Capítulo |
anantara.m mayaa si.mhaasanaani d.r.s.taani tatra ye janaa upaavi"san tebhyo vicaarabhaaro .adiiyata; anantara.m yii"so.h saak.syasya kaara.naad ii"svaravaakyasya kaara.naacca ye.saa.m "sira"schedana.m k.rta.m pa"sostadiiyapratimaayaa vaa puujaa yai rna k.rtaa bhaale kare vaa kala"nko .api na dh.rtaste.saam aatmaano .api mayaa d.r.s.taa.h, te praaptajiivanaastadvar.sasahasra.m yaavat khrii.s.tena saarddha.m raajatvamakurvvan|