प्रकाशितवाक्य 7:13 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script13 tata.h para.m te.saa.m praaciinaanaam eko jano maa.m sambhaa.sya jagaada "subhraparicchadaparihitaa ime ke? kuto vaagataa.h? Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari13 ततः परं तेषां प्राचीनानाम् एको जनो मां सम्भाष्य जगाद शुभ्रपरिच्छदपरिहिता इमे के? कुतो वागताः? Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script13 ততঃ পৰং তেষাং প্ৰাচীনানাম্ একো জনো মাং সম্ভাষ্য জগাদ শুভ্ৰপৰিচ্ছদপৰিহিতা ইমে কে? কুতো ৱাগতাঃ? Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script13 ততঃ পরং তেষাং প্রাচীনানাম্ একো জনো মাং সম্ভাষ্য জগাদ শুভ্রপরিচ্ছদপরিহিতা ইমে কে? কুতো ৱাগতাঃ? Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script13 တတး ပရံ တေၐာံ ပြာစီနာနာမ် ဧကော ဇနော မာံ သမ္ဘာၐျ ဇဂါဒ ၑုဘြပရိစ္ဆဒပရိဟိတာ ဣမေ ကေ? ကုတော ဝါဂတား? Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script13 tataH paraM tESAM prAcInAnAm EkO janO mAM sambhASya jagAda zubhraparicchadaparihitA imE kE? kutO vAgatAH? Ver Capítulo |
tata.h para.m sarvvajaatiiyaanaa.m sarvvava.m"siiyaanaa.m sarvvade"siiyaanaa.m sarvvabhaa.saavaadinaa nca mahaalokaara.nya.m mayaa d.r.s.ta.m, taan ga.nayitu.m kenaapi na "sakya.m, te ca "subhraparicchadaparihitaa.h santa.h karai"sca taalav.rntaani vahanta.h si.mhaasanasya me.sa"saavakasya caantike ti.s.thanti,