Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रकाशितवाक्य 7:12 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

12 tathaastu dhanyavaada"sca tejo j naana.m pra"sa.msana.m| "sauryya.m paraakrama"scaapi "sakti"sca sarvvameva tat| varttataamii"svare.asmaaka.m nitya.m nitya.m tathaastviti|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

12 तथास्तु धन्यवादश्च तेजो ज्ञानं प्रशंसनं। शौर्य्यं पराक्रमश्चापि शक्तिश्च सर्व्वमेव तत्। वर्त्ततामीश्वरेऽस्माकं नित्यं नित्यं तथास्त्विति।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

12 তথাস্তু ধন্যৱাদশ্চ তেজো জ্ঞানং প্ৰশংসনং| শৌৰ্য্যং পৰাক্ৰমশ্চাপি শক্তিশ্চ সৰ্ৱ্ৱমেৱ তৎ| ৱৰ্ত্ততামীশ্ৱৰেঽস্মাকং নিত্যং নিত্যং তথাস্ত্ৱিতি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

12 তথাস্তু ধন্যৱাদশ্চ তেজো জ্ঞানং প্রশংসনং| শৌর্য্যং পরাক্রমশ্চাপি শক্তিশ্চ সর্ৱ্ৱমেৱ তৎ| ৱর্ত্ততামীশ্ৱরেঽস্মাকং নিত্যং নিত্যং তথাস্ত্ৱিতি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

12 တထာသ္တု ဓနျဝါဒၑ္စ တေဇော ဇ္ဉာနံ ပြၑံသနံ၊ ၑော်ရျျံ ပရာကြမၑ္စာပိ ၑက္တိၑ္စ သရွွမေဝ တတ်၊ ဝရ္တ္တတာမီၑွရေ'သ္မာကံ နိတျံ နိတျံ တထာသ္တွိတိ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

12 tathAstu dhanyavAdazca tEjO jnjAnaM prazaMsanaM| zauryyaM parAkramazcApi zaktizca sarvvamEva tat| varttatAmIzvarE'smAkaM nityaM nityaM tathAstviti|

Ver Capítulo Copiar




प्रकाशितवाक्य 7:12
27 Referencias Cruzadas  

asmaan pariik.saa.m maanaya, kintu paapaatmano rak.sa; raajatva.m gaurava.m paraakrama.h ete sarvve sarvvadaa tava; tathaastu|


yato vastumaatrameva tasmaat tena tasmai caabhavat tadiiyo mahimaa sarvvadaa prakaa"sito bhavatu| iti|


tva.m yadaatmanaa dhanyavaada.m karo.si tadaa yad vadasi tad yadi "si.syenevopasthitena janena na buddhyate tarhi tava dhanyavaadasyaante tathaastviti tena vakta.m katha.m "sakyate?


ataeva yu.smaaka.m hitaaya sarvvameva bhavati tasmaad bahuunaa.m pracuraanuुgrahapraapte rbahulokaanaa.m dhanyavaadene"svarasya mahimaa samyak prakaa"si.syate|


tasmin baddhamuulaa.h sthaapitaa"sca bhavata yaa ca "sik.saa yu.smaabhi rlabdhaa tadanusaaraad vi"svaase susthiraa.h santastenaiva nitya.m dhanyavaada.m kuruta|


vaacaa karmma.naa vaa yad yat kuruta tat sarvva.m prabho ryii"so rnaamnaa kuruta tena pitaram ii"svara.m dhanya.m vadata ca|


yo .asmaakam advitiiyastraa.nakarttaa sarvvaj na ii"svarastasya gaurava.m mahimaa paraakrama.h kart.rtva ncedaaniim anantakaala.m yaavad bhuuyaat| aamen|


aham amarastathaapi m.rtavaan kintu pa"syaaham anantakaala.m yaavat jiivaami| aamen| m.rtyo.h paralokasya ca ku njikaa mama hastagataa.h|


tata.h para.m caturvvi.m"satipraaciinaa"scatvaara.h praa.nina"sca pra.nipatya si.mhaasanopavi.s.tam ii"svara.m pra.namyaavadan, tathaastu parame"sa"sca sarvvaireva pra"sasyataa.m||


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos