Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रकाशितवाक्य 7:11 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

11 tata.h sarvve duutaa.h si.mhaasanasya praaciinavargasya praa.nicatu.s.tayasya ca paritasti.s.thanta.h si.mhaasanasyaantike nyuubjiibhuuye"svara.m pra.namya vadanti,

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

11 ततः सर्व्वे दूताः सिंहासनस्य प्राचीनवर्गस्य प्राणिचतुष्टयस्य च परितस्तिष्ठन्तः सिंहासनस्यान्तिके न्यूब्जीभूयेश्वरं प्रणम्य वदन्ति,

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

11 ততঃ সৰ্ৱ্ৱে দূতাঃ সিংহাসনস্য প্ৰাচীনৱৰ্গস্য প্ৰাণিচতুষ্টযস্য চ পৰিতস্তিষ্ঠন্তঃ সিংহাসনস্যান্তিকে ন্যূব্জীভূযেশ্ৱৰং প্ৰণম্য ৱদন্তি,

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

11 ততঃ সর্ৱ্ৱে দূতাঃ সিংহাসনস্য প্রাচীনৱর্গস্য প্রাণিচতুষ্টযস্য চ পরিতস্তিষ্ঠন্তঃ সিংহাসনস্যান্তিকে ন্যূব্জীভূযেশ্ৱরং প্রণম্য ৱদন্তি,

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

11 တတး သရွွေ ဒူတား သိံဟာသနသျ ပြာစီနဝရ္ဂသျ ပြာဏိစတုၐ္ဋယသျ စ ပရိတသ္တိၐ္ဌန္တး သိံဟာသနသျာန္တိကေ နျူဗ္ဇီဘူယေၑွရံ ပြဏမျ ဝဒန္တိ,

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

11 tataH sarvvE dUtAH siMhAsanasya prAcInavargasya prANicatuSTayasya ca paritastiSThantaH siMhAsanasyAntikE nyUbjIbhUyEzvaraM praNamya vadanti,

Ver Capítulo Copiar




प्रकाशितवाक्य 7:11
16 Referencias Cruzadas  

tadaanii.m yii"sustamavocat, duuriibhava prataaraka, likhitamidam aaste, "tvayaa nija.h prabhu.h parame"svara.h pra.namya.h kevala.h sa sevya"sca|"


ya.h putra.m sat karoti sa tasya prerakamapi sat karoti|


apara.m jagati svakiiyaadvitiiyaputrasya punaraanayanakaale tenokta.m, yathaa, "ii"svarasya sakalai rduutaire.sa eva pra.namyataa.m|"


aparam ii"svarasyaantike svakiiyasi.mhaasane.suupavi.s.taa"scaturvi.m"satipraaciinaa bhuvi nya"nbhuukhaa bhuutve"svara.m pra.namyaavadan,


he prabho naamadheyaatte ko na bhiiti.m gami.syati| ko vaa tvadiiyanaamna"sca pra"sa.msaa.m na kari.syati| kevalastva.m pavitro .asi sarvvajaatiiyamaanavaa.h| tvaamevaabhipra.na.msyanti samaagatya tvadantika.m| yasmaattava vicaaraaj naa.h praadurbhaava.m gataa.h kila||


tata.h sa maam avadat saavadhaano bhava maiva.m k.rru, tvayaa tava bhraat.rbhi rbhavi.syadvaadibhiretadgranthasthavaakyapaalanakaaribhi"sca sahadaaso .aha.m| tvam ii"svara.m pra.nama|


te caturvi.m"satipraaciinaa api tasya si.mhaasanopavi.s.tasyaantike pra.ninatya tam anantajiivina.m pra.namanti sviiyakirii.taa.m"sca si.mhaasanasyaantike nik.sipya vadanti,


tasya si.mhaasane caturdik.su caturvi.m"satisi.mhaasanaani ti.s.thanti te.su si.mhaasane.su caturvi.m"sati praaciinalokaa upavi.s.taaste "subhravaasa.hparihitaaste.saa.m "siraa.msi ca suvar.nakirii.tai rbhuu.sitaani|


apara.m si.mhaasanasyaantike spha.tikatulya.h kaacamayo jalaa"sayo vidyate, aparam agrata.h pa"scaacca bahucak.su.smanta"scatvaara.h praa.nina.h si.mhasanasya madhye caturdik.su ca vidyante|


te.saa.m catur.naam ekaikasya praa.nina.h .sa.t pak.saa.h santi te ca sarvvaa"nge.svabhyantare ca bahucak.survi"si.s.taa.h, te divaani"sa.m na vi"sraamya gadanti pavitra.h pavitra.h pavitra.h sarvva"saktimaan varttamaano bhuuto bhavi.sya.m"sca prabhu.h parame"svara.h|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos