प्रकाशितवाक्य 7:11 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script11 tata.h sarvve duutaa.h si.mhaasanasya praaciinavargasya praa.nicatu.s.tayasya ca paritasti.s.thanta.h si.mhaasanasyaantike nyuubjiibhuuye"svara.m pra.namya vadanti, Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari11 ततः सर्व्वे दूताः सिंहासनस्य प्राचीनवर्गस्य प्राणिचतुष्टयस्य च परितस्तिष्ठन्तः सिंहासनस्यान्तिके न्यूब्जीभूयेश्वरं प्रणम्य वदन्ति, Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script11 ততঃ সৰ্ৱ্ৱে দূতাঃ সিংহাসনস্য প্ৰাচীনৱৰ্গস্য প্ৰাণিচতুষ্টযস্য চ পৰিতস্তিষ্ঠন্তঃ সিংহাসনস্যান্তিকে ন্যূব্জীভূযেশ্ৱৰং প্ৰণম্য ৱদন্তি, Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script11 ততঃ সর্ৱ্ৱে দূতাঃ সিংহাসনস্য প্রাচীনৱর্গস্য প্রাণিচতুষ্টযস্য চ পরিতস্তিষ্ঠন্তঃ সিংহাসনস্যান্তিকে ন্যূব্জীভূযেশ্ৱরং প্রণম্য ৱদন্তি, Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script11 တတး သရွွေ ဒူတား သိံဟာသနသျ ပြာစီနဝရ္ဂသျ ပြာဏိစတုၐ္ဋယသျ စ ပရိတသ္တိၐ္ဌန္တး သိံဟာသနသျာန္တိကေ နျူဗ္ဇီဘူယေၑွရံ ပြဏမျ ဝဒန္တိ, Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script11 tataH sarvvE dUtAH siMhAsanasya prAcInavargasya prANicatuSTayasya ca paritastiSThantaH siMhAsanasyAntikE nyUbjIbhUyEzvaraM praNamya vadanti, Ver Capítulo |