प्रकाशितवाक्य 7:10 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script10 uccai.hsvarairida.m kathayanti ca, si.mhaasanopavi.s.tasya parame"sasya na.h stava.h|stava"sca me.savatsasya sambhuuyaat traa.nakaara.naat| Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari10 उच्चैःस्वरैरिदं कथयन्ति च, सिंहासनोपविष्टस्य परमेशस्य नः स्तवः।स्तवश्च मेषवत्सस्य सम्भूयात् त्राणकारणात्। Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script10 উচ্চৈঃস্ৱৰৈৰিদং কথযন্তি চ, সিংহাসনোপৱিষ্টস্য পৰমেশস্য নঃ স্তৱঃ| স্তৱশ্চ মেষৱৎসস্য সম্ভূযাৎ ত্ৰাণকাৰণাৎ| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script10 উচ্চৈঃস্ৱরৈরিদং কথযন্তি চ, সিংহাসনোপৱিষ্টস্য পরমেশস্য নঃ স্তৱঃ| স্তৱশ্চ মেষৱৎসস্য সম্ভূযাৎ ত্রাণকারণাৎ| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script10 ဥစ္စဲးသွရဲရိဒံ ကထယန္တိ စ, သိံဟာသနောပဝိၐ္ဋသျ ပရမေၑသျ နး သ္တဝး၊ သ္တဝၑ္စ မေၐဝတ္သသျ သမ္ဘူယာတ် တြာဏကာရဏာတ်၊ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script10 uccaiHsvarairidaM kathayanti ca, siMhAsanOpaviSTasya paramEzasya naH stavaH|stavazca mESavatsasya sambhUyAt trANakAraNAt| Ver Capítulo |