Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रकाशितवाक्य 7:1 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

1 anantara.m catvaaro divyaduutaa mayaa d.r.s.taa.h, te p.rthivyaa"scatur.su ko.ne.su ti.s.thanata.h p.rthivyaa.m samudre v.rk.se.su ca vaayu ryathaa na vahet tathaa p.rthivyaa"scaturo vaayuun dhaarayanti|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

1 अनन्तरं चत्वारो दिव्यदूता मया दृष्टाः, ते पृथिव्याश्चतुर्षु कोणेषु तिष्ठनतः पृथिव्यां समुद्रे वृक्षेषु च वायु र्यथा न वहेत् तथा पृथिव्याश्चतुरो वायून् धारयन्ति।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

1 অনন্তৰং চৎৱাৰো দিৱ্যদূতা মযা দৃষ্টাঃ, তে পৃথিৱ্যাশ্চতুৰ্ষু কোণেষু তিষ্ঠনতঃ পৃথিৱ্যাং সমুদ্ৰে ৱৃক্ষেষু চ ৱাযু ৰ্যথা ন ৱহেৎ তথা পৃথিৱ্যাশ্চতুৰো ৱাযূন্ ধাৰযন্তি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

1 অনন্তরং চৎৱারো দিৱ্যদূতা মযা দৃষ্টাঃ, তে পৃথিৱ্যাশ্চতুর্ষু কোণেষু তিষ্ঠনতঃ পৃথিৱ্যাং সমুদ্রে ৱৃক্ষেষু চ ৱাযু র্যথা ন ৱহেৎ তথা পৃথিৱ্যাশ্চতুরো ৱাযূন্ ধারযন্তি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

1 အနန္တရံ စတွာရော ဒိဝျဒူတာ မယာ ဒၖၐ္ဋား, တေ ပၖထိဝျာၑ္စတုရ္ၐု ကောဏေၐု တိၐ္ဌနတး ပၖထိဝျာံ သမုဒြေ ဝၖက္ၐေၐု စ ဝါယု ရျထာ န ဝဟေတ် တထာ ပၖထိဝျာၑ္စတုရော ဝါယူန် ဓာရယန္တိ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

1 anantaraM catvArO divyadUtA mayA dRSTAH, tE pRthivyAzcaturSu kONESu tiSThanataH pRthivyAM samudrE vRkSESu ca vAyu ryathA na vahEt tathA pRthivyAzcaturO vAyUn dhArayanti|

Ver Capítulo Copiar




प्रकाशितवाक्य 7:1
23 Referencias Cruzadas  

tadaanii.m sa mahaa"sabdaayamaanatuuryyaa vaadakaan nijaduutaan prahe.syati, te vyomna ekasiimaato.aparasiimaa.m yaavat caturdi"sastasya manoniitajanaan aaniiya melayi.syanti|


anyacca sa nijaduutaan prahitya nabhobhuumyo.h siimaa.m yaavad jagata"scaturdigbhya.h svamanoniitalokaan sa.mgrahii.syati|


tata.h sa p.rthivyaa"scaturdik.su sthitaan sarvvajaatiiyaan vi"se.sato juujaakhyaan maajuujaakhyaa.m"sca saamudrasikataavad bahusa.mkhyakaan janaan bhramayitvaa yuddhaartha.m sa.mgrahiitu.m nirgami.syati|


anantara.m praa.nicatu.s.tayasya madhyaad vaagiya.m "srutaa godhuumaanaameka.h se.tako mudraapaadaikamuulya.h, yavaanaa nca se.takatraya.m mudraapaadaikamuulya.m tailadraak.saarasaa"sca tvayaa maa hi.msitavyaa.h|


ii"svarasya daasaa yaavad asmaabhi rbhaale.su mudrayaa"nkitaa na bhavi.syanti taavat p.rthivii samudro tarava"sca yu.smaabhi rna hi.msyantaa.m|


prathamena tuuryyaa.m vaaditaayaa.m raktami"sritau "silaavahnii sambhuuya p.rthivyaa.m nik.siptau tena p.rthivyaast.rtiiyaa.m"so dagdha.h, taruu.naamapi t.rtiiyaa.m"so dagdha.h, haridvar.nat.r.naani ca sarvvaa.ni dagdhaani|


sa tuuriidhaari.na.m .sa.s.thaduutam avadat, pharaataakhye mahaanade ye catvaaro duutaa baddhaa.h santi taan mocaya|


apara.m p.rthivyaast.r.naani haridvar.na"saakaadayo v.rk.saa"sca tai rna si.mhitavyaa.h kintu ye.saa.m bhaale.svii"svarasya mudraayaa a"nko naasti kevala.m te maanavaastai rhi.msitavyaa ida.m ta aadi.s.taa.h|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos