Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रकाशितवाक्य 6:8 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

8 tata.h paa.n.duravar.na eko .a"svo mayaa d.r.s.ta.h, tadaarohi.no naama m.rtyuriti paraloka"sca tam anucarati kha"ngena durbhik.se.na mahaamaaryyaa vanyapa"subhi"sca lokaanaa.m badhaaya p.rthivyaa"scaturthaa.m"sasyaadhipatya.m tasmaa adaayi|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

8 ततः पाण्डुरवर्ण एको ऽश्वो मया दृष्टः, तदारोहिणो नाम मृत्युरिति परलोकश्च तम् अनुचरति खङ्गेन दुर्भिक्षेण महामार्य्या वन्यपशुभिश्च लोकानां बधाय पृथिव्याश्चतुर्थांशस्याधिपत्यं तस्मा अदायि।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

8 ততঃ পাণ্ডুৰৱৰ্ণ একো ঽশ্ৱো মযা দৃষ্টঃ, তদাৰোহিণো নাম মৃত্যুৰিতি পৰলোকশ্চ তম্ অনুচৰতি খঙ্গেন দুৰ্ভিক্ষেণ মহামাৰ্য্যা ৱন্যপশুভিশ্চ লোকানাং বধায পৃথিৱ্যাশ্চতুৰ্থাংশস্যাধিপত্যং তস্মা অদাযি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

8 ততঃ পাণ্ডুরৱর্ণ একো ঽশ্ৱো মযা দৃষ্টঃ, তদারোহিণো নাম মৃত্যুরিতি পরলোকশ্চ তম্ অনুচরতি খঙ্গেন দুর্ভিক্ষেণ মহামার্য্যা ৱন্যপশুভিশ্চ লোকানাং বধায পৃথিৱ্যাশ্চতুর্থাংশস্যাধিপত্যং তস্মা অদাযি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

8 တတး ပါဏ္ဍုရဝရ္ဏ ဧကော 'ၑွော မယာ ဒၖၐ္ဋး, တဒါရောဟိဏော နာမ မၖတျုရိတိ ပရလောကၑ္စ တမ် အနုစရတိ ခင်္ဂေန ဒုရ္ဘိက္ၐေဏ မဟာမာရျျာ ဝနျပၑုဘိၑ္စ လောကာနာံ ဗဓာယ ပၖထိဝျာၑ္စတုရ္ထာံၑသျာဓိပတျံ တသ္မာ အဒါယိ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

8 tataH pANPuravarNa EkO 'zvO mayA dRSTaH, tadArOhiNO nAma mRtyuriti paralOkazca tam anucarati khaggEna durbhikSENa mahAmAryyA vanyapazubhizca lOkAnAM badhAya pRthivyAzcaturthAMzasyAdhipatyaM tasmA adAyi|

Ver Capítulo Copiar




प्रकाशितवाक्य 6:8
26 Referencias Cruzadas  

apara nca bata kapharnaahuum, tva.m svarga.m yaavadunnatosi, kintu narake nik.sepsyase, yasmaat tvayi yaanyaa"scaryyaa.ni karmma.nyakaari.sata, yadi taani sidomnagara akaari.syanta, tarhi tadadya yaavadasthaasyat|


apara.m de"sasya vipak.so de"so raajyasya vipak.so raajya.m bhavi.syati, sthaane sthaane ca durbhik.sa.m mahaamaarii bhuukampa"sca bhavi.syanti,


m.rtyo te ka.n.taka.m kutra paraloka jaya.h kka te||


aham amarastathaapi m.rtavaan kintu pa"syaaham anantakaala.m yaavat jiivaami| aamen| m.rtyo.h paralokasya ca ku njikaa mama hastagataa.h|


sa svalaa"nguulena gaganasthanak.satraa.naa.m t.rtiiyaa.m"sam avam.rjya p.rthivyaa.m nyapaatayat| sa eva naago navajaata.m santaana.m grasitum udyatastasyaa.h prasavi.syamaa.naayaa yo.sito .antike .ati.s.that|


tatastadda.n.dasya taddinasya tanmaasasya tadvatsarasya ca k.rte niruupitaaste catvaaro duutaa maanavaanaa.m t.rtiiyaa.m"sasya badhaartha.m mocitaa.h|


etaistribhi rda.n.dairarthataste.saa.m mukhebhyo nirgacchadbhi rvahnidhuumagandhakai rmaanu.saa.naa.m tutiiyaa.m"so .aghaani|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos