प्रकाशितवाक्य 6:17 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script17 yatastasya krodhasya mahaadinam upasthita.m ka.h sthaatu.m "saknoti? Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari17 यतस्तस्य क्रोधस्य महादिनम् उपस्थितं कः स्थातुं शक्नोति? Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script17 যতস্তস্য ক্ৰোধস্য মহাদিনম্ উপস্থিতং কঃ স্থাতুং শক্নোতি? Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script17 যতস্তস্য ক্রোধস্য মহাদিনম্ উপস্থিতং কঃ স্থাতুং শক্নোতি? Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script17 ယတသ္တသျ ကြောဓသျ မဟာဒိနမ် ဥပသ္ထိတံ ကး သ္ထာတုံ ၑက္နောတိ? Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script17 yatastasya krOdhasya mahAdinam upasthitaM kaH sthAtuM zaknOti? Ver Capítulo |
vijaatiiye.su kupyatsu praadurbhuutaa tava krudhaa| m.rtaanaamapi kaalo .asau vicaaro bhavitaa yadaa| bh.rtyaa"sca tava yaavanto bhavi.syadvaadisaadhava.h|ye ca k.sudraa mahaanto vaa naamataste hi bibhyati| yadaa sarvvebhya etebhyo vetana.m vitari.syate| gantavya"sca yadaa naa"so vasudhaayaa vinaa"sakai.h||